________________
दीक्षा सू. १७२ केवलं सू. १७३
Peeeeeeeeeeeeeeeeee
शपरिसाए ) देवमनुष्यासुरसहितया पर्षदा (समणुगम्ममाणमग्गे) समनुगम्यमानमार्गः (जाव बारवईए
नयरीए मज्झमज्झेणं निग्गच्छद) यावत् द्वारवत्याः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव रेवयए उज्जाणे) यत्रैव रैवतकं उद्यानं (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकनामवृक्षस्य अधस्तात् (सीयं ठावेइ) शिविकां स्थापयति (ठावित्ता) संस्थाप्य (सीयाओ पच्चोरुहइ) शिबिकातः प्रत्यवतरति ( पच्चोरुहिता) प्रत्यवतीर्य (सयमेव आभरणमल्लालंकारं ओमुयइ ) खयमेव आभरणमालालङ्कारान् अवमुञ्चति (सयमेव पंचमुट्ठियं लोयं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) कृत्वा च (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति (एगं देवदूसमादाय) एकं देवदूष्यं गृहीत्वा (एगेणं पुरिससहस्सेणं सद्धिं) एकेन पुरुषाणां सहस्रेण सार्द्ध (मुंडे| भवित्ता) मुण्डो भूत्वा प्रभुः (आगाराओ अणगारियं पञ्चइए) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः ॥(१७३)॥
(अरहा अरिहनेमी) अर्हन अरिष्टनेमिः (चउपन्नं राइंदियाई) चतुष्पश्चाशतं अहोरात्रान् यावत् (निच वोसट्टकाए) नित्यं व्युत्सृष्टकायः (तं चेव सवं जाव पणपन्नगस्स राइंदियस्स)तदेव पूर्वोक्तं सर्वे वाच्यं यावत् पश्चपश्चाशत्तमस्य अहोरात्रस्य (अंतरा वहमाणस्स) अन्तरा वर्तमानस्य (जे से वासाणं तच्चे मासे |पंचमे पक्खे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहुले) आश्विनस्य कृष्णपक्षः
Jain Educati
o
nal
For Private & Personel Use Only
INiwww.jainelibrary.org