SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- दिक्खासमए करो होही ॥ ११ ॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोद्वाहाः, मुक्तिं दानं दीक्षा व्या०७ जग्मुर्जिनेश्वराः। ततोऽप्युच्चैःपदं ते स्यात्, कुमार ! ब्रह्मचारिणः ? ॥ १२॥ नेमिराह-हे तात! क्षीणभोगक-चसू. १७ ऽहमस्मि,किश्च-एकस्त्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके। भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१३॥ ॥१३७॥ अत्र कविः-मन्येऽङ्गनाविरक्तः,परिणयनमिषेण नेमिरांगत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुक्त्यै ॥१४॥ (अरहा अरिट्ठनेमी) अर्हन अरिष्टनेमिः (दक्खे जाव तिन्नि वाससयाई) दक्षः यावत् त्रीणि वर्षशतानि (कुमारे अगारवासमझे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सवं| |तं चेव भाणियचं ) पुनरपि लोकान्तिकाः इत्यादि सर्व तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय निर्जितकन्दर्प!, जन्तुजाताऽभयप्रद ! नित्योत्सर्वावतारार्थ, नाथ! तीर्थ प्रवर्त्तय ॥१॥ इति खामिनं प्रोच्य | | खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति स्म, ततः सर्वेऽपि सन्तुष्टाः (जाव दाणं दाइयाणं परिभाइत्ता) यावत् धनं गोत्रिकाणां विभज्य-दत्त्वा, दानविधिस्तु श्रीवीरवद् ज्ञेयः॥ (१७२)॥ ॥१३७॥ (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणस्य शुक्ल पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं) तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुखण्हका-2 लसमयंसि) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए) उत्तरकुरायां शिबिकायां स्थितः (सदेवमणुआसुराए से Jain Education For Private Personel Use Only wjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy