________________
कल्प.सुबो- दिक्खासमए करो होही ॥ ११ ॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोद्वाहाः, मुक्तिं दानं दीक्षा व्या०७ जग्मुर्जिनेश्वराः। ततोऽप्युच्चैःपदं ते स्यात्, कुमार ! ब्रह्मचारिणः ? ॥ १२॥ नेमिराह-हे तात! क्षीणभोगक-चसू. १७
ऽहमस्मि,किश्च-एकस्त्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके। भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१३॥ ॥१३७॥
अत्र कविः-मन्येऽङ्गनाविरक्तः,परिणयनमिषेण नेमिरांगत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुक्त्यै ॥१४॥
(अरहा अरिट्ठनेमी) अर्हन अरिष्टनेमिः (दक्खे जाव तिन्नि वाससयाई) दक्षः यावत् त्रीणि वर्षशतानि (कुमारे अगारवासमझे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सवं| |तं चेव भाणियचं ) पुनरपि लोकान्तिकाः इत्यादि सर्व तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय निर्जितकन्दर्प!, जन्तुजाताऽभयप्रद ! नित्योत्सर्वावतारार्थ, नाथ! तीर्थ प्रवर्त्तय ॥१॥ इति खामिनं प्रोच्य | | खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति स्म, ततः सर्वेऽपि सन्तुष्टाः (जाव दाणं दाइयाणं परिभाइत्ता) यावत् धनं गोत्रिकाणां विभज्य-दत्त्वा, दानविधिस्तु श्रीवीरवद् ज्ञेयः॥ (१७२)॥
॥१३७॥ (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणस्य शुक्ल पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं) तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुखण्हका-2 लसमयंसि) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए) उत्तरकुरायां शिबिकायां स्थितः (सदेवमणुआसुराए
से
Jain Education
For Private Personel Use Only
wjainelibrary.org