SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ IS| अजवि निल्लज्ज जीविअं वहसि । अन्नत्थ बद्धराओ,जइ नाहो अत्तणो जाओ॥५॥ पुननिःश्वस्य सोपालम्भं राजीमत्याः जगाद-जंइ सयलसिद्धभुत्ताइ.मुत्तिगणिआइ धुत्त ! रत्तोऽसि । ता एवं परिणयारंभेण विडंबिआ किमहं? शोका ॥ ६॥ सख्यौ सरोषं-लोअपसिद्धी वत्तडी,सहिए इक्क सुणिज्ज । सरलं विरलं सामलं, चुक्कि विही करिज ॥७॥ पिम्मरहिअंमि पिअसहि !,एअंमिवि किं करेसि पिअभावं? | पिम्मपरं किंपि वरं, अन्नयरं ते करि-16 स्सामो॥८॥राजीमती कौँ पिधाय-हा अश्राव्यं किं श्रावयथः ?-जइ कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि।मुत्तूण नेमिनाहं,करेमि नाहं वरं अन्नं ॥९॥ पुनरपि नेमिनं प्रति-व्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश!, हस्तोऽपि हस्तोपरि नैव लब्धः ॥१०॥ अर्थ विरक्ता राजीमती प्राह-इविहु एअस्स करो,मज्झ करे नो अ आसि परिणयणे । तहवि सिरे मह सुचि III १ यदि सकलसिद्धभुक्तायां मुक्तिगणिकायां धूर्त ! रक्तोऽसि । तत एवं परिणयनारम्भेण विडम्बिता किमहम् ? ॥ ६ ॥ २ लोक-| ॥ प्रसिद्धा वार्ता सखि ! एका श्रूयते । सरलं विरलं श्यामलं विस्मृत्य विधिः कुर्यात् ॥७॥ ३ प्रेमरहिते प्रियसखि ! एतस्मिन्नपि लाकिं करोषि प्रियभावं? । प्रेमपरं कमपि वरं अन्यतरं ते करिष्यामः ॥ ८॥ ४ यदि कथमपि पश्चिमायामुदयं प्राप्नोति दिन करस्तथापि । मुक्त्वा नेमिनाथं करोमि नाहं वरमन्यम् ॥ ९॥ ५ यद्यपि एतस्य करो मम करे न चासीत्परिणयने । तथापि शिरसि मम स एव दीक्षासमये करो भविष्यति ॥ १५॥ BREA Jain Education Thematiana For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy