________________
कल्प.सुबोव्या.७
॥१३६॥
तणभक्खणं च वणवासो । अम्हाण निरवराहाण, जीविअं रक्ख रक्ख पहो! ॥ ३॥ एवं सर्वेऽपि पशवः।
मुमुक्षुता खामिनं प्रति विज्ञपयन्ति, तावत्वामी बभाषे-भो पशुरक्षकाः! मुश्चत मुश्चत इमान् पशून् नाहं विवाह
प्रार्थनाच करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुश्चन्ति स्म, सारथिरपि रथं निवर्तयते स्म, अत्र कविः-हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१॥ समुद्रविजयशिवादेवीप्रमुखजनास्तु शीघ्रमेव रथं स्खलयन्ति स्म, शिवा च सबाष्पं ब्रूते-पत्थेमि जणणिवल्लह !,वच्छ तुम पढमपत्थणं किंपि । काऊण पाणिगहणं,मह दंसे निअवहुवयणं ॥१॥ नेमिरोह-मुश्चाग्रहमिमं मातर्मानुषीषु न मे मनः। मुक्तिस्त्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥२॥ यतः-या रागिणि विरागिण्यस्ताः स्त्रियः को निषेवते ? । अतोऽहं कामये मुक्तिं, या विरागिणि रागिणी ॥३॥ इत्यादि, राजीमती-हा दैव ! किमुपस्थितमित्युक्त्वा मूर्छा प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसज्ञा सवाष्पं गाढवरेण प्राह-हाँ जायवकुलदिणयर ! हा निरुवमनाण हा जगस्सरण!। हा करुणायर सामी! मं मुत्तूणं कहं चलिओ॥४॥ हाँ हिअय घिट्ट निद्र | १ प्रार्थयामि जननीवल्लभ ! वत्स ! त्वां प्रथमप्रार्थनां कामपि । कृत्वा पाणिग्रहणं मम दर्शय निजवधूवदनम् ॥1॥ २ हा यादवकुल
॥१३६॥ दिनकर! हा निरुपमज्ञान ! हा जगच्छरण ! । हा करुणाकर! स्वामिन् ! मां मुक्त्वा कथं चलितः ॥ ४ ॥ ३ हा हृदय ! धृष्ट | निष्ठुर ! अद्यापि निर्लज्ज ! जीवितं वहसि । अन्यत्र बब्धरागो यदि नाथ आत्मनो जातः ॥५॥
JainEducation
a
l
For Private
Personal Use Only