SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education नयणे ३ । भुज्जे मरीअं ४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥ २ ॥ इति कृष्णवस्त्वाश्रयणे गुणाः । खारं लवणं १ दहणं, हिमं च २ अगोरविग्गहो रोगी ३ । परवसगुणो अ चुण्णो, ४ केवलगोरत्तणेऽवगुणा ॥ ३॥ एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तखरं श्रुत्वा साक्षेपं हे सारथे ! कोऽयं दारुणः खरः ?, सारथिः प्राह - युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामयं खर इत्युक्ते स्वामी चिन्तयति स्म - वि‍ विवाहोत्सवं यत्रानुत्सवोऽमीषां जीवानां, इतच 'हैल्ली सहिओ ! किं मे दाहिणं चक्खू परिप्फुरद्द'त्ति वदन्तीं | राजीमतीं प्रति सख्यौ - प्रतिहतमैमङ्गलं ते इत्युंक्त्वा थुथुत्कारं कुरुतः, नेभिस्तु हे सारथे ! रथमितो निवर्त्तय, अत्रान्तरे नेमिं पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना - खामिनं वीक्ष्य हरिणो ब्रूते- माँ पहरसु मा पहरसु एअं मह हिअयहारिणि हरिणि । सामी ! अम्हं मरणावि, दुस्सहो पिअतमाविरहो ॥१॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते- ऐसो पसन्नवयणो तिहुअणसामी अकारणं बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सङ्घजीवाणं ॥ २॥ हरिणोऽपि पत्नीप्रेरितो नेमिं ब्रूते-निज्झरणनीरपाणं. अरण्ण १ क्षारं लवणं दहनं हिमं च अतिगौरविग्रहो रोगी । परवशगुणश्च चूर्णः केवलगौरत्वेऽवगुणाः ॥ ३ ॥ २ हले सख्यः किं मम दक्षिणं चक्षुः परिस्फुरति ? ३ मा प्रहर मा प्रहर एतां मम हृदयहारिणीं हरिणीं । स्वामिन् ! अस्माकं मरणादपि दुःसहः प्रियतमाविरहः ॥ १ ॥ ४ एष प्रसन्नवदनः त्रिभुवनस्वामी अकारणबन्धुः । तस्माद् विज्ञपय वल्लभ ! रक्षार्थं सर्वजीवानां ॥ २ ॥ ५ निर्झरणनीरपानं अरण्यतृणभक्षणं च वनवासः । अस्माकं निरपराधानां जीवितं रक्ष रक्ष प्रभो ! ॥ ३ ॥ tional For Private & Personal Use Only वादः प रावृतिः ; ५ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy