SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो-ध्वजः सुरेन्द्रः किम् । किं वा मम पुण्यानां प्राग्भारो मूर्तिमानेषः ? ॥१॥ तस्य विधातुः करयोरात्मानं मृगलोच. व्या०७ न्युञ्छनं करोमि मुदा । येनैष वरो विहितः, सौभाग्यप्रभृतिगुणराशिः ॥२॥ मृगलोचना राजीमत्यभिप्रायं नादिहावं ॥१३५॥ परिज्ञाय सप्रीतिहासं-हे सखि ! चन्द्रानने ! समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं वराKार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननाऽपि-हे सखि ! मृगलोचने ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवांचरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती-हे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाव्यमेव, तदनु ताभ्यां सविनोदं कथितं-भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते, तद्गौरत्वं तु कजलानुकारमेव दृश्यते, राजीमती सेयं सख्या प्रत्याह-अद्य यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपितं, शृणुतं तावत् सावधानीभूय भवत्यौ श्यामत्वे श्यामवस्त्वाश्रयणे च गुणान् 'केबलगौरत्वे दोषांश्च, तथाहि-y १ चित्तवल्लि २ अगुरु.३ कत्थूरी ४ घण ५ कणीणिगा ६ केसा ७ । कसवदृ ८ मसी ९। २५ Kारयणी,१० कसिणा एए अणग्यफला ॥१॥ इति कृष्णवे गुणाः, कैप्पूरे अंगारो १चंदे.चिंधं २ कणीणिगाR॥१५॥ १ भूः चित्र घल्ली अगुरु कस्तूरी घनः कनीनिका केशाः । कषपट्टो मषी रजनी कृष्णा एते अनर्घफलाः ॥१॥ २ कपूरे लाअंगारः चन्द्रे चिन्हं कनीनिका नयने । भोज्ये मरीचं चित्रे रेखा कृष्णा अपि गुणहेतवः ॥ २॥ in Education we For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy