________________
कल्प.सुबोव्या०७
॥१३४॥
Reseseeeeeeeeeeeeeese
रुक्मिणी जगौ-निर्वाहकातरतयोद्बहसे न यत्त्वं, कन्यां तदेतदंविचारितमेव नेमे ! । भ्राता तवास्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥ तथा सत्यभामाप्युवाच-ऋषभमुख्यजिनाः करपीडनं,
गोपीवा
क्यानि विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ लेभिरे॥२॥ त्वमसि | किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्टकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्सु च। सुस्थताम् ॥ ३॥ अथ जगाद च जाम्बुवती जवात्, शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमंगादिह जातसुतोऽपि हि ॥ ४॥ पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य । भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमैष विट एव भवेदभार्यः ॥५॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थपर्वोत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुङ्क्षणपर्षदश्च, शोभन्त एतानि विनाऽङ्गनां नो ॥६॥ गौरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे खकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढदक् त्वम् ॥७॥ लक्ष्मणाऽप्य॑वोचत्-लानादिसर्वाङ्गपरिन्क्रियायां, विचक्षणः प्रीतिरसाभिरामः। विस्रम्भपात्रं विधुरे सहाय:, कोऽन्यो भवेन्नूनमृते प्रियायाः ॥ ८॥ सुसीमाऽप्यवादीत्-विना प्रियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजाप्रतिपत्ति
॥१३४॥ मन्यः?, कथं च शोभां लभते मनुष्यः?,॥९॥ एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदूनामीग्रहाच मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'अनिषिद्धं अनुमतं' इति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति
२५
२८
Jain Eduentan
For Private & Personel Use Only
ww.jainelibrary.org