________________
क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥२॥ ततो बलभ- जलक्रीडा द्रेण सहाँलोचयति-किं विधास्य ? नेमिस्तु राज्यलिप्सुबलवांश्च, तत आकाशवाणी प्रादुरभूद्-अहो हरे! पुरा नमिनाथेन कथितमासीद यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एव प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तोऽपि निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-प्रणयतः परिगृह्य । करे जिनं, हरिरवेशयदाशु सरोऽन्तरे । तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गाजलैंघुसृणाविलैः॥१॥तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान्-यदयं नेमिनिःशत क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता अपि-काश्चित् केसरसारनीरनिकरैरीच्छोटयन्ति प्रभु, काश्चिद् बन्धुरपुष्पकन्दुकभरैनिघ्नन्ति वक्षःस्थले । काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्ध्यन्ति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला : विस्मापयाञ्चक्रिरे| S॥१॥ ततश्च तावत्यः प्रमदाः सुगन्धिपयसा, वर्णादिशृङ्गीभृशं, भृत्वा तजलनिझरैः पृथुतरैः, कर्तुं प्रभु व्याकुलम् । प्रावर्त्तन्त मिथो हसन्ति सततं क्रीडोल्लसन्मानसास्तावद्वयोमनि देवगीरिति समुद्भूता श्रुता । चाखिलैः ॥१॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरौ.गीर्वाणनाथैश्चतुःषष्ट्या योजनमानवक्त्रकुहरैः कुम्भैः सह
स्राधिकैः। बाल्येऽपि स्लपितो य एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो, युष्माभिरी18 शिष्यते ? ॥२॥ ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयति स्म कमलपुष्पकन्दुकैश्च ताडयति स्म इत्यादि ।
सविस्तरं जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्ट्य स्थिताः, तत्र
92000000000000000
in Educatan intentona
For Private & Personel Use Only
www.jainelibrary.org