SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०७ ॥१३३॥ नेमि निरीक्ष्य शिवादेवी समवदत-वत्सानुमन्यख पाणिग्रहणं पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्या प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत् , तत्र कौतुकोत्सुकैर्मित्रर्विज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवञ्चक्रं भ्रामितवान् , शाई धनुZणालवन्नामितवान् कौमोदकीगदां यष्टिवदुत्पाटितवान् पाश्चजन्यं शङ्ख च स्वमुखे धृत्वा आपूरितवान् , तदा चनिर्मूल्यालानमूलं व्रजति गजगणः,खण्डयन् वेश्ममालां, धावन्त्युत्रोट्य बन्धान सपदि हरिहया, मन्दुरायाः प्रणष्टाः। शब्दाद्वैतेन सर्व बधिरितमभवत्तत्पुरं व्यग्रमुग्रं, श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः पूरिते पाश्चजन्ये | ॥१॥ तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, | दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय आवाभ्यां बलपरीक्षा क्रियते इति नेमि वदस्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिराह-अनुचितं ननु भूलठनादिकं, सपदि बान्धव! युद्धमिहावयोः। बलपरीक्षणकृद्धजवालनं, भवतु नान्यरणः खलु युज्यते ॥१॥ द्वाभ्यां तथैव स्वीकृतं-कृष्णप्रसारितं बाहुं, नेमिचलतामिव । मृणालदण्डवच्छीघ्रं, वालयामास लीलया ॥१॥ शाखानिभे नेमिजिनस्य बाहौ, ततः स शाखामृगवंद्विलग्नः । चक्रे निजं नाम हरियथार्थमुद्यद्विषादद्विगुणा सितास्यः॥२॥ ततो महतापि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णचित्तः कृष्णो मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः खचित्ते चिन्तयामासक्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः ॥१॥ अथवा २८ Jain Education Intern et For Private Personel Use Only N ainelibrary.org Hal
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy