SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ क. सु. २३ अस्मिन्नेव जम्बूद्वीपे द्वीपे ( भारहे वासे) भरतक्षेत्रे (सोरिय पुरे नयरे) सौर्यपुरे नगरे ( समुद्दविजयस्स रन्नो) समुद्र विजयस्य राज्ञः (भारियाए सिवाए देवीए ) भार्यायाः शिवाया देव्याः कुक्षौ (पुवरत्तावर त्तकालसमयंसि) पूर्वापररात्रकालसमये-मध्यरात्रौ (जाव चित्ताहिं गन्भत्ताए वकते) यावत् चित्रायां गर्भतया उत्पन्नः ( सर्व्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियां ) सर्वं तथैव स्वमदर्शनं पितृवेश्मनि द्रव्यसंहरणादिवर्णनं अत्र भणितव्यम् ॥ ( १७१ ) ॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनेमिः (जे से वासाणं पढमे मासे दुचे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे ) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स पंचमीपक्खेणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता | ( जम्मणं समुद्दविजयाभिलावेणं नेयवं) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं होउ णं कुमारे अरिट्ठनेमी नामेणं ) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे माता रिष्ठरत्नमयं नेमिं - चक्रधारां खमेऽद्राक्षीत् ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्टशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवं - एकदा यौवनाभिमुखं Jain Education aional For Private & Personal Use Only श्रीनेमिना थस्य गर्भेद शा जन्म नाम सू. १७१ १७२ १० १४ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy