SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- सुविसुज्झो सुहणुपालो अ॥१॥ उज्जुजडा पुरिमा,खलु नडाइनायाउ हुंति नायव्वा । वकजडा पुण चरिमा. कल्पमेदव्या०१उजुपण्णा मज्झिमा भणिया ॥२॥] तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो ? कारणं ॥४॥ जडत्वात् , वीरतीर्थसाधूनां च धर्मस्य पालनं दुष्करं वक्रजडत्वात्, अजितादिजिनतीर्थसाधूनां तु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकर, ऋजुप्राज्ञत्वात् , तेन आचारो द्विधा कृतः । अत्र च दृष्टान्ताः प्रदर्यन्तेयथा केचित् प्रथमजिनयतयो बहिभूमेगुरुसमीपं आगताः पृष्टाश्च गुरुभिः-भो मुनयो भवतां इयती वेला की जाता?, तैरुक्तं-खामिन् ! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततोगुरुभिः कथितं-इदं नटविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगतास्तथैव गुरुभिः पृष्टाः प्रोचुः-प्रभो! वयं नटी नृत्यन्तीं निरीक्षितुं स्थिताः,तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो निषिद्धो नटे निषिद्धे च नटी सुतरां निषिद्धैव, ततस्तैर्विज्ञप्त-स्वामिन् ! इदं अस्माभिन ज्ञातं अथैवं न करि-1 ब्यामः, अत्र च जडत्वान्नटे निषिद्ध नटी निषिद्धैवेति तैर्न ज्ञातं, ऋजुत्वाच्च सरलं उत्तरं दत्तं इति प्रथमः। अत्र द्वितीयोऽपि दृष्टान्तः-यथा कोऽपि कुङ्कुणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐयापथिकीका-18 योत्सर्गे चिरं स्थितो गुरुभिः पृष्टः-एतावद्दीघे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच-स्वामिन् ! जीवदया ॥४ चिन्तिता, कथमिति पुनर्गुरुभिः पृष्ट आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यानि बहून्यभूवन, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धायाभवनेन वराकाः कथं पतरुक्तं खामिन ! वयं न तत्यासमीपं आगताः पृष्टाश्च गुया कृतः । अत्र च दृष्टान्ता त धर्मस्य ।। PAGESSSSSSSO9090908 Jain Education ! For Private & Personel Use Only BMw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy