________________
कल्प.सुबोव्या०७
॥१२९॥
यत्रैव आश्रमपदनामकं उद्यानं (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वृक्षः (तेणेव उवागच्छदार
उपसर्गसतत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीयं
हनं सू.१५८ ठावेइ) शिविकां स्थापयति (ठवित्ता) संस्थाप्य (सीयाओ पच्चोरुहइ) शिबिकातः प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य (सयमेव आभरणमल्लालंकारं ओमुअइ) खयमेव आभरणमालालङ्कारान् अवमुश्चति (ओमुइत्ता) अवमुच्य (सयमेव पंचमुट्टियं लोअं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) लोचं कृत्वा (अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदूसमादाय) एकं देवदूष्यं गृहीत्वा (तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता) त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा (अगाराओ अणगारियं पवइए) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः ।। (१५७)॥ । (पासे णं अरहा पुरिसादाणीए) पार्श्वः अहंन् पुरुषादानीयः (तेसीई राइंदियाई) ज्यशीतिं रात्रिदिवसान् यावत् (निचं वोसहकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा | उप्पजति) ये केचन उपसर्गाः उत्पद्यन्ते (तंजहा) तद्यथा (दिवा वा माणुसा वा तिरिक्खजोणिआ वा)
॥१२९॥ देवकृताः मनुष्यकृताः तिर्यक्कृता वा (अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं सहइ) अनुलोमा वा| प्रतिलोमा वा तान् उत्पन्नान् सम्यक सहते (तितिक्खइ खमइ अहियासेइ) तितिक्षते क्षमते अध्यासयति, २८
Jain Education translama
For Private & Personel Use Only
ww.jainelibrary.org