________________
केवलोत्पत्तिः सू. १५९
तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं-खामी प्रव्रज्यैकदा विहरन् तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः खविकुर्वितशार्दूलवृश्चिकादिभिरभीतं प्रभु निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुळ कल्पान्तमेघवदर्षितुं आरेभे, विद्युतश्च अतिरौद्राकारा दिशि दिशि प्रसृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं अकरोत्, क्षणादेव च प्रभुनासाग्रं यावजले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः समं आगत्य फणैः प्रभु आच्छादितवान्, अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हकितः प्रभुं शरणीकृत्य स्वस्थानं ययौ, धरणेन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय स्वस्थानं ययौ, एवं देवादिकृतार्नुपसर्गान् सम्यक् सहते ॥ (१५८)॥ | (तए णं से पासे भगवं अणगारे जाए)ततः स पाश्चों भगवान् अनगारो जातः (इरियासमिए जाव | अप्पाणं भावेमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः (तेसीई राइंदियाई विइकंताई)
त्र्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स) चतुरशीतितमस्य | अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो
मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य बहुलपक्ष:-कृष्णपक्षः (तस्स णं चित्तबहुलस्स) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (पुचण्हकालसमयंसि) पूर्वाह्नकालसमये-प्रथमपहरे(धायइपायवस्स अहे) धातकीनामवृक्षस्य अधः (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन-जलरहितेन (बिसाहाहिं नक्खत्तेणं जोगमुवागएणं)
१४
अपानकेन-जलमहरे घायइपायवसबलस्स ) तस्य चैत्रवमयमो
Jain Educational
For Private & Personel Use Only
AMw.jainelibrary.org