SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं) पुनरपि लोकान्तिकाः (जिअकप्पि-देवोक्ताशीर एहिं देवेहिं) जीतकल्पिकाः देवाः (ताहिं इहाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं दीक्षा चम्. अवादिषुः॥ (१५५)॥ १५६-७ | (जय जय नंदा ! जय जय भद्दा ! जाव जयजयस पउंजंति) जय जयवान् भव, हे समृद्धिमन् ! जय जयवान् भव हे कल्याणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ (१५६)॥ | (पुर्विपि णं पासस्स अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्स-11 गाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ) गृहस्थधर्मात् (अणुत्तरे आहोइए) अनुपम उपयोगात्मकं अव-18 [धिज्ञानमभूत् (तं चेव सवं जाव दाणं दाइयाणं परिभाइत्ता)तदेव सर्व पूर्वोक्तं वाच्यं यावत् धनं गोत्रिणो विभज्य-दत्त्वा (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तचे पक्खे) द्वितीयो मास:तृतीयः पक्षः (पोसबहुले) पौषस्य कृष्णपक्षः (तस्स णं पोसबहुलस्स इकारसीदिवसेणं)तस्य पौषबहुलस्य एकादशीदिवसे (पुषणहकालसमयंसि) पूर्वाह्नकालसमये-प्रथमप्रहरे (विसालाए सिविआए) विशालया नाम शिविकया (सदेवमणुआसुराए) देवमनुष्यासुरसहितया (परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः (तं चेव सवं नवरं) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेष:-(वाणारसिं नगरिं मझमझेणं निग्गच्छद) वाणारस्या नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव आसमपए उजाणे) For Private Personel Use Only INTww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy