________________
वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं) पुनरपि लोकान्तिकाः (जिअकप्पि-देवोक्ताशीर एहिं देवेहिं) जीतकल्पिकाः देवाः (ताहिं इहाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं दीक्षा चम्. अवादिषुः॥ (१५५)॥
१५६-७ | (जय जय नंदा ! जय जय भद्दा ! जाव जयजयस पउंजंति) जय जयवान् भव, हे समृद्धिमन् ! जय जयवान् भव हे कल्याणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ (१५६)॥ | (पुर्विपि णं पासस्स अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्स-11 गाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ) गृहस्थधर्मात् (अणुत्तरे आहोइए) अनुपम उपयोगात्मकं अव-18 [धिज्ञानमभूत् (तं चेव सवं जाव दाणं दाइयाणं परिभाइत्ता)तदेव सर्व पूर्वोक्तं वाच्यं यावत् धनं गोत्रिणो विभज्य-दत्त्वा (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तचे पक्खे) द्वितीयो मास:तृतीयः पक्षः (पोसबहुले) पौषस्य कृष्णपक्षः (तस्स णं पोसबहुलस्स इकारसीदिवसेणं)तस्य पौषबहुलस्य एकादशीदिवसे (पुषणहकालसमयंसि) पूर्वाह्नकालसमये-प्रथमप्रहरे (विसालाए सिविआए) विशालया नाम शिविकया (सदेवमणुआसुराए) देवमनुष्यासुरसहितया (परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः (तं चेव सवं नवरं) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेष:-(वाणारसिं नगरिं मझमझेणं निग्गच्छद) वाणारस्या नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव आसमपए उजाणे)
For Private Personel Use Only
INTww.jainelibrary.org