SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ दीक्षायै लौकान्तिकागम: सू. १५५ कल्प.सुबो कुशस्थलेशप्रसेनजिन्नृपपुत्री प्रभावतीनानी कनी आगृह्य पित्रा परिणायितः, अन्येार्गवाक्षस्थः स्वामी व्या० एकस्यां दिशि गच्छतः पुष्पादिपूजोपकरणसहितानागरान्नागरींश्च निरीक्ष्य एते क गच्छन्तीति कञ्चित्पप्रच्छ, स आह-प्रभो! कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठ॥१२८॥ |नामाऽऽसीत्, स च एकदा रत्नाभरणभूषितान् नागरान् वीक्ष्य अहो एतत्पागजन्मतपसः फलमिति विचिन्त्य पञ्चाग्न्यादिमहाकष्ठानुष्ठायी तपखी जातः, सोऽयं पुर्या बहिरागतोऽस्ति,तं पूजितुं लोका गच्छन्तीति निशम्य प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ, तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह"अहो मूढ ! तपखिन् । किं दयां विना वृथा कष्टं करोषि, यतः-कृपानदीमहातीरे, सर्वे धर्मास्तृणाकुराः। तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् १ ॥ १॥” इत्याकर्ण्य क्रुद्धः कमठोऽवोचत्-राजपुत्रा हि गजाश्वादिक्रीडां कर्तुं जानन्ति, धर्म तु वयं तपोधना एव जानीमः, ततः स्वामिनाऽग्निकुण्डात् ज्वलत्काष्ठं आकृष्य कुठारेण द्विधा कारयित्वा च तापव्याकुलः सो निष्कासितः, स च भगवन्नियुक्तपुरुषमुखान्नमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी खगृहं ययो, कमठोऽपि तपस्तत्वा मेघकुमारेषु मेघमाली जातः॥ (१५४)॥ A (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने) दक्षः दक्षप्रतिज्ञः वा(पडिरूवे अल्लीणे भद्दए विणीए) रूपवान् गुणैरालिङ्गिन्तः भद्रकः विनयवान् (तीसं वासाई अगारवासमझे २५ ॥१२८॥ Jain Education L ocal For Private & Personel Use Only Wwwjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy