________________
A
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् । श्रीपार्श्वस्य पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे) द्वितीयो मासः तृतीयः पक्षः जन्मतदुत्स(पोसबहुले) पौषबहुलः (तस्स णं पोसबहुलस्स दसमीपक्खेणं) तस्य पौषबहुलस्य दशमीदिवसे
hola: नामक
रणं च मू. (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाणं राइंदिआणं) अर्धाष्टसु
१५२-४ च अहोरात्रेषु (विइकंताणं) व्यतिक्रान्तेषु सत्सु (पुवरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये मध्यरात्री इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएण) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता॥ (१५२)॥
(जं रयाणि च णं) यस्यां रजन्यां (पासे अरहा पुरिसादाणीए जाए) पार्श्वः अर्हन् पुरुषादानीयः जातः (सा णं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उपिजलमाणभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥(१५३) I (सेसं तहेव, नवरं पासाभिलावेणं भाणिअचं) शेषं-जन्मोत्सवादि तथैव-पूर्ववत्, परं पार्धाभिलापन भणितव्यं (जाव तं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना, तत्र प्रभौ गर्भस्थे सति शयनीयस्था माता पार्श्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पार्थेति नाम कृतं, क्रमेण यौवनं प्राप्तः, तचैवं-धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्पतिः। नवहस्तप्रमाणाङ्गः, क्रमादाप च यौवनम् ॥१॥ ततः
Jain Education Sena
For Private & Personel Use Only
www.jainelibrary.org