SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो- व्या० ॥१२७॥ पक्ष:(चित्तबहुले) चैत्रस्य बहुलपक्षः (तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं) तस्य चैत्रबहलस्य चतु- श्रीपार्थाच्य दिवसे ( पाणयाओ कप्पाओ) प्राणतनामकात् दशमकल्पात्, कीदृशात् ? (वीसंसागरोवमठि-वन सू.१५० इयाओ)विंशतिः सागरोपमाणि स्थितिः-आयुःप्रमाणं यत्र इंदृशात् (अणंतरं चयं चइत्ता) अनन्तरंगभपाषणम् दिव्यशरीरं त्यक्त्वा (इहेव जंबुद्दीवे दीवे) अस्मिन्नेव जम्बूद्वीपे द्वीपे ( भारहे वासे ) भरतक्षेत्रे (वाणा सू, १५१ |रसीए नयरीए) वाणारस्यां नगर्या (आससेणस्स रन्नो) अश्वसेनस्य राज्ञः (वामाए देवीए) वामायाः देव्याः (पुत्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये-मध्यरात्री इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति (आहारवकंतीए) दिव्याहारत्यागेन (भववकंतीए) दिव्यभवत्यागेन (सरीरवकंतीए) दिव्यशरीरत्यागेन (कुञ्छिसि गन्भत्ताए वकंते) कुक्षौ गर्भतया व्युत्क्रान्त-1 उत्पन्नः ॥ (१५०)॥ | (पासे णं अरहा पुरिसादाणीए) पार्श्वः अहन पुरुषादानीयः (तिन्नाणोवगए आविहत्था) त्रिज्ञानोपगतः आसीत् (तंजहा) तद्यथा (चहस्सामित्ति जाणह) च्योष्ये इति जानाति (तेणं चेवं अभिलावेणं) तेनैव पूर्वोक्तपाठेन (सुविणदंसणविहाणेणं) स्वमदर्शनखमफलप्रश्नप्रमुखविधानेन (सर्व जाव निअगं गिहें अणुपविट्ठा)। ॥१२७॥ सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् (जाव सुहंसुहेणं तं गन्भं परिवहइ) यावत् सुखसुखेन तं गर्भ परिपालयति ॥ (१५१)॥ Jain Education internet For Private & Personel Use Only Harjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy