________________
समबोनस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः, अन्ये पुनर्वदन्ति-अयं अशीतितमे संवत्सरे वीरमोक्षव्या इति कोऽर्थः ?-पुस्तके कल्पलिखनस्य हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो वाचनान्तरं
गच्छति, 'वायणंतरे' इति कोऽर्थः?-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यदा-19 सू. १४८ ॥१२६॥
चनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चायमर्थः-नवशतांशीतितमवर्षे | कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः |स्वकृतस्तोत्ररत्नकोशे-वीरात्रिनन्दाङ्क (९९३) शरद्यचीकरत् , त्वचैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् महै: |संसदि कल्पवाचनामाद्यां तदानन्दपुरं न का स्तुते॥१॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव'वल्लहीपुरंमि नयरे इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विदन्तीति ॥ १४८॥
merceRcere
seasanasnastasanatanastaramataramananastastashare इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
कल्पसुबोधिकायां पष्ठः क्षणः समाप्तः । ग्रन्थाग्रम् १००७। पण्णामपि व्याख्यानानां ग्रन्थाग्रम् ॥ ४२३२ ॥ श्रीरस्तु RASZARSLAGERSERSERSLASBASERSTRASZRESERSERSLASERSORER
RepcERSEASE
॥१२६॥
Jain Education intentitational
For Private & Personel Use Only
vww.jainelibrary.org