SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education Ins सर्वदुःखप्रक्षीणस्य ( नव वाससयाई विइकंताई ) नव वर्षशतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य ( अयं असीहमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारैर्व्याख्यातं तथा व्याख्यायते, तथाहि - अत्र केचिद्वदन्ति यत्कल्पसूत्रस्य पुस्तक लिखन कालज्ञापनाय इदं सूत्रं श्रीदेवर्षिगणिक्षमाक्षमणैर्लिखितं, तथा चायमर्थो यथा श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूढो जात इति, तथोक्तं बल्लहपुरंमिं नयरे, देवडिपमुहसयलसङ्घहिं । पुत्थे आगमलिहि ओ नवसय असीआओं वीराओ ॥ १ ॥ अन्ये वन्दति - नवशतअशीतिवर्षे, वीरात् सेनांङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥ १ ॥ इत्यार्थन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे कल्पस्य सभासमक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति (वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसह ) वाचनान्तरे पुनरयं त्रिनवतितमः संव| त्सरः कालो गच्छतीति दृश्यते, अत्र केचिद्वदन्ति-वाचनान्तरे कोऽर्थः !- प्रत्यन्तरे 'तेणउए' इति दृश्यते, यत् कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिकनववर्षशतातिक्रमे इति कचित् पुस्तके लिखितं तत्पु१ वल्लभीपुरे नगरे देवर्द्धिप्रमुखसकलसङ्घैः । पुस्तके आगमो लिखितो नवशताशीतौ वीरात् ॥ २ ध्रुवसेनस्य नामान्तरमिदं सेनाङ्गजनामा पुत्र इति तु निरक्षरवच: । For Private & Personal Use Only वीरमोक्षवाचनान्तरं सू. १४८ १० १२ H/ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy