________________
कल्प. सुवोव्या० ६
॥१२५॥
Jain Education I
( एगे अबीए) एकः सहायविरहात् अद्वितीयः - एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविः - यन्न कञ्चन मुनिस्त्वया समं, मुक्तिमा पदितरैजिनैरिव । दुष्षमासमय भाविलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १ ॥ (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (साइणा नक्खतेणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति ( पच्चूसकालसमयंसि ) प्रत्यूषकाले समये - चतुर्घटिका - विशेषायां रात्रौ ( संपलिअंकनिसन्ने ) संपल्यङ्कासनेन निषण्णः - पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाईं) पञ्चपञ्चाशदध्ययनानि कल्याणं - पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि ( पणपन्नं अज्झयणाई पावफलविवागाइं ) पञ्चपञ्चाशत् अध्ययनानि पापफल विपाकानि ( छत्तीसं अपुट्ठवागरणाई ) षट्त्रिंशत् अपृष्टव्याकरणानि - अपृष्टान्युत्तराणि ( वागरिता ) व्याकृत्य - कथयित्वा ( पहाणं नाम अज्झयणं ) प्रधानं नाम एकं मरुदेव्यध्ययनं (विभावेमाणे ) विभावयन् ( कालगए ) भगवान् कालगतः (विइकते ) संसाराद्व्यतिक्रान्तः (समुज्जाए ) सम्यग् ऊर्ध्वं यातः (छिन्नजाइजरामरणबंधणे ) छिन्नानि जातिजरामरणबन्धनानि यस्य स तथा ( सिद्धे बुद्धे मुत्ते अंतगडे परिनिब्बुडे ) सिद्धः बुद्धः मुक्तः कर्मणामन्तकृत् सर्वसन्तापरहितः ( सङ्घदुक्खप्पहीणे) सर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ (१४७) || अथ भगवतो निर्वाणकालस्य पुस्तक लिखनादिकालस्य च अन्तरमाह -
( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जाव सङ्घदुक्खपहीणस्स ) यावत्
For Private & Personal Use Only
श्रीवीर गृहवासादि सू.
१४७
२०
२५
॥१२५॥
२८
www.jainelibrary.org