________________
न्तकृद्भूमिः, तत्राद्यां निर्दिशति-(जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी) इह पञ्चमी द्वितीयार्थे ततो 5 श्रीवीरगृहयावत् तृतीयं पुरुष एव युगं पुरुषयुगं-जम्बूस्खामिनं यावद् युगान्तकृभूमिः (चउवासपरियाए अंतमकासी) वासादि सू. ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याय च भगवति अन्तमकार्षीत्-कश्चित् केवली मोक्षं अगमत्, प्रभोर्ज्ञानानन्तरं १४७ चतुषु वर्षेषु मुक्तिमार्गों वहमानो जातो,जम्बूखामिनं यावच मुक्तिमार्गो वहमानः स्थित इति भावः ॥(१४३)।
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तीसं वासाई) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता) गृहस्थावस्थामध्ये उषित्वा (साइरेगाई दुवालस वासाई) समधिकानि द्वादश वर्षाणि (छउमस्थपरियागं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा | (देसूणाई तीसं वासाइं) किश्चिदूनानि त्रिंशद्वर्षाणि (केवलिपरियागं पाउणित्ता) केवलिपर्यायं पालयित्वा | (बायालीसं वासाई) द्विचत्वारिंशद्वर्षाणि (सामनपरियागं पाउणित्ता) चारित्रपर्यायं पालयित्वा (बावत्तरि वासाई सवाउयं पालइत्ता) द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा (खीणे वेयणिजाउनामगुत्ते) क्षीणेषु सत्सु वेदनीय १ आयु २म ३ गोत्रेषु ४ चतुर्ष भवोपग्राहिकर्मसु (इमीसे ओसप्पिणीए) अस्यां अवसपिण्यां (दूसमसुसमाए समाए ) दुष्षमसुषमा इति नामके चतुर्थे अरके (बहुविइकंताए) बहु व्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं) त्रिषु वर्षेषु सार्दाष्टसु च मासेषु शेषेषु सत्सु (पावाए मज्झिमाए) पापायां मध्यमायां (हत्थिवालस्स रन्नो) हस्तिपालस्य राज्ञः (रज्जुगसभाए) लेखकसभायां
in Eduent an
For Private & Personal Use Only
www.jainelibrary.org