SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १५ कल्प.सुबो-(अपराजियाणं) अपराजितानां (उकोसिया वाइसंपया हुत्था) उत्कृष्टा एतावती वादिसम्पदा अभवत् 18 श्रीवीरस्यान्या०६१४३ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त अंतेवासिसयाइं सिद्धाई) न्तकद्भूमिः ॥१२॥ सप्त शिष्यशतानि सिद्धिं गतानि (जाव सचदुक्खप्पहीणाई ) यावत् सर्वदुःखप्रक्षीणानि (चउद्दस अजि- सू. १४६ यासयाई सिद्धाई) चतुर्दश आर्यिकाशतानि सिद्धौ गतानि ॥(१४४)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (अट्ठसया अणुत्तरोववाइयाणं) अष्ट शतानि अनुत्तरोपपातिकानां-अनुत्तरवि मानोत्पन्नमुनीनां, कीदृशानां? (गइकल्लाणाणं) गतौ-आगामिन्यां मनुष्यगतो. कल्याणं-मोक्षप्राप्तिलक्षणं 18 येषां ते तथा तेषां, पुनः कीदृशानां? (ठिबकल्लाणाणं) स्थितौ-देवभवेऽपि कल्याणं येषां ते तथा तेषां, वीतरागप्रायत्वात्, अत एव (आगमेसिभदाणं) आगमिष्यद्भद्राणां, आगामिभवे सेत्स्थमानत्वात् ( उक्कोसिआ अणुत्तरोववाइयाणं संपया हत्था) उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पदा अभवत् ॥(१४५)॥ । (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा अन्तकृतो-मोक्षगामिनस्तेषां भूमि:-कालोऽन्तकृद्भमिः अभवत्, तदेव द्विविधत्वं दर्शयति-(संजहा)तद्यथा-(जुगंतगडभूमी य परियायंतगडभूमी य ) युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च, तत्र युगानि-कालमान-18 २५ |विशेषास्तानि च क्रमवर्तीनि तत्साधाये क्रमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृद्भमिर्या सा युगान्तकृमिः, पर्यायः-प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृभूमिः पर्याया स्स भगवाया भूमिः काला या युगान्तकृमिशिष्यप्रशिष्या आश्रित्य अन्तर ॥१२४॥ Jain Education For Private & Personel Use Only S r.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy