________________
तामहावीरस्य (सत्त सयाजी
श्रीवीरश्रमणादिपर्षतू
रामथानां इति भावः (उको सिमाना कीदृशानां ?(अदेवाण
दे
सम्पदा अभवत्॥(१४०)॥(समणस्स भगवओ महावीरस्स)श्रमणस्य भगवतो महावीरस्य (सत्त सया वेउचीणं) सप्त शतानि वैक्रियलब्धिमतां मुनीनां, कीदृशानां ?(अदेवाणं देविडिपत्ताणं) अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः (उक्कोसिया वेउविसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥(१४१)॥
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पंच सया विउलमईणं) पञ्च शतानि विपुलमतीनां, कीदृशानां ? (अड्डाइजेसु दीवेसु दोसुअ समुद्देसु) अर्घतृतीयेषु द्वीपेषु.द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पजत्तगाणं) सज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां(उक्कोसिआ विउलमईणं संपया हत्था)उत्कृष्टा एतावती विपुलमतीनांसम्पदा अभवत्, तत्र विपुलमतयो हि घटोग्नेन चिन्तितः स च सौवर्णः पाटलिपुत्रका शारदो नीलवर्ण इत्यादिसर्वविशेषोपेतं सर्वतः सार्द्धदयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सब्ज्ञिपञ्चेन्द्रियाणां मनोगतं पदार्थ जानन्ति, ऋजुमतयस्तु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः॥ (१४२). 8 (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (चत्तारि सया वाईणं) चत्वारि शतानि वादिमुनीनां, कीदृशानां ? (सदेवमणुआसुराए परिसाए वाए) देवमनुष्यासुरसहितायां पर्षदि वादे १ सार्धद्वयाङ्गुलहीने इत्यौपपातिकादौ, नन्द्यादिषुत्वंत्रोक्तवत् , विपुलमतेर्मनुष्यक्षेत्रमित्यपि तत्र ।
PM
Jain Education G
onal
For Private & Personal Use Only
hiww.jainelibrary.org