SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ टार4मगादपत कल्प.सबो-18|प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां (तिनि सयसाहस्सीओ) त्रीणि लक्षाणि (अट्ठारस मव्या०६ सहस्सा) अष्टादश सहस्राश्च ( उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपा सिकानां सम्पदा अभवत्, अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभोरी-म.१३४॥१२३॥ शिषधदात्री ज्ञेया (१३७ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया | १४५ चउदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ? ( अजिणाणं जिणसंकासाणं) असर्वज्ञानां परं सर्वज्ञसदृशानां (सबक्खरसन्निवाईणं) सर्वे अक्षरसन्निपाता:-अक्षरसंयोगा: ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, पुनः कीदृशानां ? (जिणो विव अवितहं वागरमाणाणं) जिन इावितथं-सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनो प्रज्ञापनायां तुल्यत्वात् ( उक्कोसिआ चउद्दसपुवीणं संपया हुत्था) उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा अभवत् ॥(१३८)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां, कीडशानां ? (अइसेसपत्ताणं) अतिशेषाअतिशयाः आमर्पोषध्यादिलब्धयस्तान प्राप्तानां (उक्कोसिया ओहिनाणिसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥(१३९)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ॥१२३॥ (सत्त सया केवलनाणीणं) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदंसणधराणं) सम्भिन्न-सम्पूर्ण वरं-श्रेष्ठ यत् ज्ञानं दर्शनं च तयोः धारकाणां (उक्कोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानि Jan Education For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy