________________
टार4मगादपत
कल्प.सबो-18|प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां (तिनि सयसाहस्सीओ) त्रीणि लक्षाणि (अट्ठारस मव्या०६ सहस्सा) अष्टादश सहस्राश्च ( उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपा
सिकानां सम्पदा अभवत्, अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभोरी-म.१३४॥१२३॥ शिषधदात्री ज्ञेया (१३७ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया |
१४५ चउदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ? ( अजिणाणं जिणसंकासाणं) असर्वज्ञानां परं सर्वज्ञसदृशानां (सबक्खरसन्निवाईणं) सर्वे अक्षरसन्निपाता:-अक्षरसंयोगा: ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, पुनः कीदृशानां ? (जिणो विव अवितहं वागरमाणाणं) जिन इावितथं-सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनो प्रज्ञापनायां तुल्यत्वात् ( उक्कोसिआ चउद्दसपुवीणं संपया हुत्था) उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा अभवत् ॥(१३८)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां, कीडशानां ? (अइसेसपत्ताणं) अतिशेषाअतिशयाः आमर्पोषध्यादिलब्धयस्तान प्राप्तानां (उक्कोसिया ओहिनाणिसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥(१३९)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य
॥१२३॥ (सत्त सया केवलनाणीणं) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदंसणधराणं) सम्भिन्न-सम्पूर्ण वरं-श्रेष्ठ यत् ज्ञानं दर्शनं च तयोः धारकाणां (उक्कोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानि
Jan Education
For Private Personel Use Only