________________
मोडकालेणं ) तस्मिथ (इंदमूहपाणसंपया हुत्या
ध्यो भारमान काले (तेणं समाओ) इन्द्रभूतिप्रमुखतावती श्रमणस
पर्षद
निग्गंधीहि य) यां कुन्थु अणुद्धरी दृष्ट्रा बहुभिः निर्ग्रन्थैः-साधुभिर्बह्वीभिः निर्ग्रन्थीभिश्च-साध्वीभिः (भत्ताईसंयताधनपञ्चक्खायाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाहु भंते!)शिष्यः पृच्छति-किमाहुर्भदन्ताः-II शनं सू. तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि?, गुरुराह-(अजप्पभिइ संजमे दुराराहए भविस्सइ) अद्य प्रभृति १३३ वीर संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात्, पाखण्डिसंकराच ॥(१३३)।
श्रमणादि- (तेणं कालेणं)तस्मिन् काले (तेणं समएणं)तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (इंदभूइपामुक्खाओ) इन्द्रभूतिप्रमुखाणि (चउद्दससमणसाहस्सीओ) चतुर्दश | श्रमणानां सहस्राणि ( उक्कोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ (१३४)।
(समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (अजचंदणापामुक्खाओ) आर्यचन्दनाप्रमुखाणि (छत्तीसं अज्जियासाहस्सीओ) षटत्रिंशत् आर्यिकाणां, सहस्राणि ( उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥(१३५)॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (संखसयगपामुक्खाणं) शङ्कशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानांश्रावकाणां (एगा सयसाहस्सीओ) एका शतसाहस्री-एकं लक्षं (अउणहिं च सहस्सा) एकोनषष्टिश्च 8 सहरूयः ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा श्रमणोपासकामां सम्पदा अभवत् ॥(१३६)। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सुलसारेवइपामुक्खाणं) सुलसारेवती
Jain Education anal
HAH
For Private & Personel Use Only
Aluww.jainelibrary.org