SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोब्या०६ ॥१२२॥ वजन्मनक्षत्रात व्यासटिई) द्विवर्षसहस्राबाद भासरासी महणही प्रजासत्कारो भविष्यतामा प्रक्षीणं आयुर्जिनेन्द्ररपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव, किन्तु षडशीतिवर्षा भसग्रहोयुषि कल्किनि कुनृपतौ त्वया निगृहीते सति , वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्रादु भस्मग्रहे व्यतिक्रान्ते च । त्तार: कुन्थूत्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति ॥(१३०)। त्पत्तिः सू. सूत्रकारा अपि तदेवाहु:-(जया णं से खुदाए भासरासी महग्गहे ) यदा च स क्षुद्रात्मा भस्मराशिमहा- १३१-२३२ ग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिकः (जाव जम्मनक्खत्ताओ विइकंते भविस्सइ) यावत् भगवजन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति- उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंथाणं निग्गंथीण य) तदा श्रमणानां निग्रन्थानां निग्रन्थीनां च ( उदिए उदिए पूआसक्कारे भविस्सइ) उदितोदितः पूजासत्कारो। भविष्यति ॥(१३१) (जं रयणिं च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान महावीरः। (कालगए जाव सबदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः-प्राणिजातिः या उद्धत्तुं न शक्यते एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एवं अचलन्ती सती (छउमत्थाणं निग्गंथाणं निग्गंधीण य) छमस्थानां निग्रन्थानां निग्रंन्धीनां च (नो चक्खुफासं हवमागच्छह ) नैव चक्षुःस्पर्श-दृष्टिपथं शीघ्रं आगच्छति (जा अहिआ चलमाणा)। ॥१२२॥ या च अस्थिता अत एव चलन्ती (छउमत्थाणं निग्गंथाणं निग्गंधीण य) छद्मस्थानां निग्रेन्थानां निग्रेन्थीनां च (चक्खुफासं हवमागच्छद) चक्षुर्विषयं शीघ्र आगच्छति ॥ (१३२)॥ (जं पासित्ता बहूहि निग्गंथेहिं| २८ Jain Education indeneha For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy