SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमकेवलम् स. १२७ बालवत्तवांश्चले लगिष्यं ? किं केक्लभागर्ममामयिष्यं? किं मुक्तौ सङ्कीर्ण अभविष्यत् ? किं वा तव भारोभविष्यद् यदेवं मां विमुच्य गता, एवं च 'वीर वीर' इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य, तथा च हं ज्ञातं-बीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया तदा श्रुतोपयोगो न दत्ता, घिगिमं एकपाक्षिक लेई, अलं लेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक् साम्यं भावयतस्तस्य केवलमुत्पेदे-मुक्खमग्गपवण्णाणं सिणेहो बजसिंखला। वीरे जीवंतए जाओ,गोअमोज न केवली॥१॥ प्रातःकाले इन्द्राद्यैर्महिमा कृतः, अत्र कवि-महङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये। विषादः केवलार्याभूत्, चित्रं श्रीगौतमप्रभोः॥१॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्म| खामिनोऽपि पश्चात् केवलोत्पत्तिा,सोऽप्यष्टौ वर्षाणि विहत्यार्यजम्बूखामिनो गर्ण समय सिद्धिं गतः ॥(१२७)। | (जं रयणि च णं समणे भगवं महावीरे) यस्यां रजन्यां श्रमणो भगवान् महावीरः (कालगए जाच सबदुक्खष्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणिं च णं) तस्यामेव रजन्यां (नबमल्लई नवलेच्छहें कासीकोसलगा) नवमल्लकीजातीया:-काशीदेशस्य राजानः . नवलेच्छकीजातीया:-कोशलदेशस्य राजानः (अट्ठारसवि गणरायाणो) तेच कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश, ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, (अमावासाए) ते तस्यां अमावास्यायां (पाराभोअं) पारं-संसारपार | १ मोक्षमार्गप्रपन्नानां नेहो वनशृंखला। वीरे जीवति जातो गौतमो यन्न केवली ॥१॥ क.सु.२१ in Education Infomation For Private & Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy