________________
कल्प.सुबो- देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावत् भणति-गौतमस्य द्रव्य- तीर्थानुज्ञा व्या०६ गुणपर्यायैस्तीर्थ अनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि श्रीवीरचतुकुर्वन्ति, गणं च भगवान् सुधर्मखामिनं धुरि व्यवस्थाप्यनुजानाति, इति गणधरवादः।(१२१)।
मासकानि ॥११८॥
| (तेणं कालेणं)तस्मिन् काले (तेणं समएणं)तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (अहिअग्गामं निस्साए) अस्थिकग्रामस्य निश्रया (पढमं अंतरावासं) प्रथम वर्षारानं चतुर्मासीतियावत् ( वासावासं उवागए) वर्षासु वसनं उपागतः (चंपंच पिट्ठचंपंच निस्साए ) ततः चंपायाः पृष्ठचम्पायाश्च निश्रया (तओ अंतरावासे) त्रीणि चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः (वेसालिं नगरिं वाणिअगामं च निस्साए) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे) द्वादश चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः (रायगिहं नगरं नालंदं च बाहिरिअं नीसाए) राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया (चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि
बाहिरिका-शाखापुरविशेषस्तत्र चतुर्दश वर्षारात्रान् उपागतः (छ मिहिलाए) षट् मिथिलायां नगी (दो ॥११८॥ भिद्दिआए ) द्वे भद्रिकायां ( एगं आलंभिआए ) एक आलम्भिकायां (एगं सावत्थीए) एकं श्रावस्त्यां (एगं ||
पणिअभूमीए) एकं प्रणीतभूमौ, वज्रभूम्याख्यानार्यदेशे इत्यर्थः (एगं पावाए मज्झिमाए) एकं पापायां मध्य- २८
Jain Education
a
l
For Private & Personal Use Only
ailw.jainelibrary.org