________________
कल्प.सुबो
यत एते त्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे 'मायोपमान्' इत्युक्तं तद्देवानां अपि अनित्य- अष्टमनवम व्या०६ त्वसूचकं इति सप्तमः गणधरः ७॥
दशमा ___ अथ नारकसन्देहात्,सन्दिग्धर्मकम्पितं विवुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥१॥
गणधरा ॥११७॥
यस्मात् 'न ह वै प्रेत्य नरके नारकाः सन्ति' इत्यादिपदैनारकाभावः प्रतीयते, 'नारको वै एष जायते यः शबान्नमश्नाति' इत्यादिपदैस्तु नारकसत्ता प्रतीयते इति तव सन्देहः, परं'नह वै प्रेत्य नरके नारकाः सन्ति इति कोऽर्थः १-प्रेत्य-परलोके केचिन्नारका मेादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमोचरति स २० नारको भवति, अथवा नारका मृत्वाऽनन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति । अष्टमो गणधरः ८॥ । अथ पुण्ये संदिग्धं, द्विजर्मचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं , वेदार्थ किं न भावयसि ? ॥१॥ 18 तव सन्देहकारणं तावत् अग्निभूत्युक्तं 'पुरुष एवेदं निं सर्व' इत्यादि पदं, तत्र उत्तरं अपि तथैव ज्ञेयं, तथा
'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा' इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च, इति नवमः गणधरः ९॥ II अथ परभवसन्दिग्धं,मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुर्यथार्थं ,वेदार्थ किं न भावयसि ? ॥ १॥ यत्तः ॥११७॥
व इन्द्रभूत्युक्तः 'विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ अस्मदुक्तप्रकारेण विभावय यथा सन्देहो निवर्तते, इति दशमः गणधरः १०॥
Sonese
Jain Education
a
l
For Private & Personal Use Only
FOujainelibrary.org