________________
कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बध्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि न तु मनुष्यो षष्ठसप्तमौ मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति ?, न हि शालीबीजाद्गोधूमाकुरः सम्भ-15 गणधरौ वतीति या तव चित्ते युक्तिः प्रतिभाति साऽपि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवैसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः५॥ ___ अथ बन्धमोक्षविषये,सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥ यतः स एष विगुणो विभुन बद्ध्यते संसरति वा मुच्यते मोचयति वा त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो?-विगुणः-सत्त्वादिगुणरहितो. विभु:-सर्वव्यापको,न बद्ध्यते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात्, नाप्यन्यं मोचयति अकर्तृकत्वात्, परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?विगुणो-विगतच्छाद्मस्थिकगुणः, पुनः कीदृशो?-विक्षु:-केवलज्ञानवान् केवलज्ञानस्वरूपेण विश्वव्यापकत्वात्, एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः ६॥ | अथ देवविषयसन्देहसंयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं , वेदार्थं किं न भावयसि ?॥१॥ यतः'को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, 'स एष यज्ञा. युधी यजमानोऽञ्जसा खर्लोकं गच्छति' इति पदैस्तु देवसत्ताप्रतीयते इति तव सन्देहः, परं अविचारितं एतत् ,ISH
Jain Education International
For Private Personel Use Only
www.jainelibrary.org