________________
गोधूमघरट्ट मर्दितवादिमरट वादिघदमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादिसुर सुरेंद्र वादिगरुडगोविंद वादिजनराजान वादिकंसकाहान वादिहरिणहरे,वादिज्वरधन्वंतरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पंडितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिबिरुदबंदमुखरितदिकच पंचभिः छात्रशतैः परिवृत इंद्रभूतिः वीरसमीपं गच्छश्चितयामास-अहो धृष्टेन अनेन किमेतत् कृतं? यदैहं सर्वज्ञाटोपेनप्रकोपितः,यतः कृष्णसर्पस्य मंडूकश्चपेटां दातुमुंद्यतः। आखू रदैश्च मार्जरदंष्ट्रापाताय सादरः॥१॥ वृषभः स्वगजं शंगैः, प्रहां कांक्षति दुतम् । द्विपः पर्वतपाताय, दंताभ्यां यतते रयात् ॥२॥ शशकः केसरिस्कंधकेसरां ऋष्टमीहते । मदृष्टौ यदसौ सर्ववित्त्वं ख्यापयते जने ॥३॥ शेषशीर्षमणि लातुं, हस्तः स्वीयः प्रसारितः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥४॥ समीराभिमुखस्थेन, वाग्निलितोऽमुना । कपिर्कच्छूलता देहे, सौख्यायालिंगिता ननु ॥५॥ भवतु, किंमेतेन ?, अधुना निरुत्तरीकरोमि, यतः तावद्गर्जति खद्योतस्तावद्गर्जति चंद्रमाः । उदिते तु सहसांशी, न खद्योतो न चंद्रमाः॥६॥ सारंगमातंगतुरंगपूगः, पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फु-1 टकेसरश्रीमृगाधिराजोऽयमुपेयिवान् यत् ॥७॥ मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः। अद्य तां रसना| कंडूमपनेष्ये विनिश्चितम् ॥ ८॥ लक्षणे मम दक्षत्वं, साहित्ये संहता मतिः। तर्के कर्कशताऽत्यर्थ, व शास्त्रे नास्ति मे श्रमः १ ॥९॥ यमस्य मालवो दरे, किं स्यात्? को वा वचखिनः । अपोषितो रसो? नूनं, किमजेयं च
Jain Education
For Private & Personel Use Only
V
ww.jainelibrary.org