________________
॥ पीलयतस्तिलभू
कल्प.सुबो-मालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मयेन ॥७॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा व्याः ६ अपि द्राविडा वीडयोrः । अहो वादिलिप्साऽऽतुरे मय्यमुष्मिन्, जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८॥ तस्य मर्माग्रे कोऽसौ, वादी सर्वज्ञमानमुदहति ? । इति तत्र गंतुमुत्कं, तमग्निभूतिर्जगादेवं ॥९॥ किं तत्र
रमर्षः ॥११३॥
वादिकीटे,तव प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलनहेतोंर्नेतव्यः किं सुरेंद्रगजः ? ॥१०॥ अकथयदथेंद्रभूशतिर्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम.श्रुत्वा स्थातुं न शक्नोमि ॥ ११॥ पीलयतस्तिलः कश्चित्,
दलतश्च यथा कणः । सूडयतस्तृणं किंचिदगस्तेः पिवतः सरः॥ १२॥ मर्दयतस्तुषः कोऽपि, तद्वदेष ममा18भवत् । तथापि सासहिर्न हि, मुधा सर्वज्ञवादिनम् ॥ १३॥ एकस्मिन्नजिते यस्मिन् , सर्वमप्यजितं भवेत् ।।
एकदा हि सती लुप्सशीला स्यादसती सदा ॥१४॥ चित्रं चैव त्रिजगति,सहस्रशो निर्जिते मया वादः। | क्षिप्रचटस्थाल्यामिव कंकटुकोऽसौ स्थितो वादी ॥१५॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् ।। अल्पमपि शरीरस्थं.शल्यं प्राणान् वियोजयति ॥ १६॥ यतः-छिद्रे खल्पेऽपि पोतः किं, पाथोधौ न निमजति ? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥ १७॥ इत्यादि विचिंत्य विरचितद्वादशतिलकः खर्णय
16 २५ ज्ञोपवीतविभूषितः स्फारपीतांबराडंबर: कैश्चित्पुस्तकपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिद्दर्भपाणिभिः सरखतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह वादीश्वरलीह वादि
&॥११३॥ सिंहअष्टापद वादिविजयविशद वादिबंदभूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभान वादि
ह, मुधा सर्वज्ञवातः सरः॥१२
एहि सती ल
Jan Education
For Private Personal Use Only