SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ कोऽपि मूर्खः केनचिर्भूर्तेन वञ्च्यते, अनेन तु सुरा अपि वञ्चिताः, यदेवं यज्ञमण्डपं मां सर्वज्ञं च विहाय 3 तत्समीपं गच्छन्ति । अहो! सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकरवड़ेका, मक्षिकाश्चन्दनं यथा ॥१॥ करभा इव सदृक्षान् , क्षीरानं शूकरा इव । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥२॥ अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः, यतः-पश्यानुरूपमिन्दिदिरेण माकन्दशेखरो मुखरः। अपिच पिचुमन्दमुकुले,मौकुलिकुलमाकुलं मिलति ॥१॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सहे, यत-व्योनि सूर्यद्वयं किं स्याद, गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गी द्वौ, किंसर्वज्ञावहं सच?॥१॥ ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ-भो! भो ! दृष्टः स सर्वज्ञः? कीदृगरूपः? किंखरूपः? इति, जनैस्तु-यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरायं गणितं यदि स्यात्, गणेयनिःशेषगुणोऽपि स स्यात् ॥१॥ इत्याधुक्ते सति स ध्यौ-नूनमेष महाधूर्तों, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना ? ॥२॥ न क्षमे क्षणमात्रं तु, तं सर्वज्ञ, कदाचन । तमःस्तोममपाका, सूर्यो नैव प्रतीक्षते ॥ ३ ॥ वैश्वानरः करस्पर्श, केसरोल्लुंचनं हरिः। क्षत्रि-11 यश्च रिपुक्षेपं, न सहते कदाचन ॥४॥ मया हि येन वादींद्रास्तूष्णीं संस्थापिताः समे । गेहेशूरतरः कोऽसौ, सर्वज्ञो मत्पुरो भवेत् ? ॥५॥शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, काST वायोस्तस्य पुंभिकाः? ॥६॥ किंच-गता गौडदेशोद्भवा दूरदेश, भयाजर्जरा गौर्जरास्त्रासमीयुः। मृता Jan Education For Private &Personal use Only V w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy