________________
कल्प.सुबोव्या०६
॥११२॥
श्रीपति उमापति विद्या मधर लक्ष्मीधर पिण्या-विजाः अन्येऽपि उपाध्या परस्परं न पृच्छन्ति, एवं
गणपति जयदेव, यास-विष्णु मुकुन्द गोविन्द पशङ्कर ईश्वर शिवजी । इत्यादयो मिलित हरिशङ्कर त्रिकम जोसी पालकृष्ण यदुराम राम रामाची सुखदेव गङ्गापति गौरीपालन
२ । ३ । ४ । ५ । ६
।१०। ११
गणधरा | नाम दतिः अग्निभतिः वायभतिः व्यक्तः सुधर्मा मण्डितःमौर्यपुत्रः अकम्पितः अचलभ्राता मेतायें प्रभासः तत्संशयापरिवार ५०० - ५०० ५०० । ५०० | ५०० । ३५० ३५० । ३०० ३०० ३०० ३०० : I
. | शङ्का जीवः कर्म तज्जीव० भूतानि योयादृशः बन्धः। देवः । नारकः । पुण्यं परलोकः मोक्षः
जमेलापका ते चैकादशापि द्विजा एकैकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति, एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि द्विजाः अन्येऽपि उपाध्याय-शङ्कर ईश्वर शिवजी जानी-गङ्गाधर महीधर भूधर लक्ष्मीधर पिण्ड्या-विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवे-16 श्रीपति उमापति विद्यापति गणपति जयदेव, व्यास-महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति | त्रिवाडी-श्रीकण्ठ नीलकण्ठ हरिहर रामजी-बालकृष्ण यदुराम राम रामाचार्य राउल-मधुसूदन नरसिंह कमलाकर सोमेश्वर हरिशङ्कर त्रिकम जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदिराम इत्यादयो मिलिताः सन्ति । अत्रान्तरे च भगवन्नमस्यार्थ आगच्छतःमुरासुरान् विलोक्य ते चिन्तयन्ति-अहो! यज्ञस्य महिमा ! यदेते सुराः साक्षात्समागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः, ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान्-अहो!|॥११२॥ मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं खं ख्यापयति, दुःश्रवं एतत्कर्णकटु कथं नाम श्रूयते ?, किश्च-कदाचित् |
२७
For Private Personel Use Only
Iov.jainelibrary.org