________________
SCSC
वीरस्य साधुत्वे वर्णनं.
निरालम्बनः, कस्याप्योधारलल व सुद्धहियए ) शादसाललया कमलपत्रे जललेपो नलवाएगजाए
कल्प.सुबो-स्नेहेन न लीप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ख इव निरञ्जनो, रञ्जनं-रागाद्युपरञ्जनं तेन शून्यत्वात् व्या०६(जीवे इव अप्पडिहयगई)जीव इव अप्रतिहतगतिः,सर्वत्रास्खलितविहारित्वात्(गगणमिव निरालंबणे)गगनमिव
निरालम्बनः, कस्याप्योधारस्य अनपेक्षणात् (वाउन अपडिबद्धे) वायुरिव अप्रतिबद्धः, एकस्मिन् स्थाने कार्य॥१०८॥
वस्थानाभावात् (सारयसलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः कालुष्याकलङ्कितत्वात् (पुक्खKaरपत्तं व निरुवलेवे) पुष्करपत्रं-कमलपत्रं तद्वन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि ke कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए ) कूर्म इव गुप्तेन्द्रियः (खग्गिविसाणं व एगजाए ) खङ्गिवि-1 पाषाणमिव एकजातः, यथा खगिन:-श्वापदविशेषस्य विषाणं-शृङ्गं एकं भवति तथा भगवानपि, रागादिना
सहायेन च रहितत्वात् (विहग इव विप्पमुक्के) विहग इव विप्रमुक्तः, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अप्पमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः-एकोदराः पृथग्ग्रीवास्त्रिपदा मर्त्यभाषिणः। भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥१॥ ते चात्यन्तं अप्रमत्ता एव जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे) कुञ्जर इव शौण्डीरः, कर्मशत्रून् प्रति शूरः ( वसभो इव जायथामे) वृषभ इव जातस्थामा-जातपराक्रमः, स्वीकृतमहाव्रतभारोद्वहनं प्रति समर्थत्वात् (सिंहो इव दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् ( मंदरो इव अप्पकंपे) मन्दर इव-मेरुरिव अप्रकम्पः, उपसर्गवातैः अचलितत्वात् (सागरो इव गंभीरे ) सागर इव गम्भीरः,हर्षविषादादिकारणसद्भावेऽपि अवि
ति समय इव महरितवेऽपि अवि
२५
॥१०॥
Jain Education in
For Private & Personal Use Only
Smainelibrary.org