________________
सिंघाणजल्लपारिद्वावणियासमिए) उच्चारः-पुरीषं प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं , सिवानो-नासिकानिर्गतं | वीरस्य साश्लेष्म, जल्लो-देहमल: एतेषां यत् परिष्ठापनं-त्यागस्तत्र समितः-सावधान:, शुद्धस्थण्डिले परिष्ठापनात्,
धुत्वे वर्णन एतच्च अन्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डनार्थमित्थं उक्तं, एवं (मणसमिए) मनसः सम्यक प्रवर्तकः (वयसमिए) वचसः सम्यक प्रवर्तकः ( कायसमिए) कायस्य सम्यक् प्रवर्तकः (मणगुत्ते) अशुभपरिणामानिवर्त्तकत्वात् मनसि गुप्तः (वयगुत्ते) एवं वचसि गुप्तः ( कायगुत्ते) काये गुप्तः (गुत्ते गुतिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः (गुत्तबंभयारी) गुप्तं-वसत्यादिनववृत्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोभे) क्रोधरहितः मानरहितः मायारहितःलोभरहितः (संते) शान्तोऽन्तवृत्त्या ( पसंते) प्रशान्तो बहिवृत्त्या (उवसंते) उपशान्त:-अ-12 न्तबहिश्चोभयतः शान्तः, अत एव (परिनिव्वुडे ) परिनिर्वृतः-सर्वसन्तापवर्जितः (अणासवे) अनाश्रवः-15 पापकर्मबन्धरहितः हिंसाद्याश्रवद्वारविरतेः (अममे ) ममत्वरहितः (अकिंचणे) अकिञ्चन:, किञ्चनं-द्रव्यादि। तेन रहितः (छिन्नगंथे) छिन्न:-त्यक्तो हिरण्यादिग्रन्थो येन स तथा (निरुवलेवे) निरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसम्भवो,भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैढयति-(कंसपाइव मुक्कतोए) कांस्यपात्रींव मुक्तं तोयमिव तोय-लेहो येन स तथा,यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् १ साधिकमासाधिकाद् वर्षादूर्व वस्राद्यभावेऽपि करचरणादिपरावर्चे चतुर्थ्याः स्थण्डिलादिभावे चान्त्यायाः समितेः सद्भावः
त एव (पतोऽन्नईत्या (अकोहे अमन्दियः (गुल यसः (काय सम्यक माना
Jain Education
For Private
Personel Use Only
www.jainelibrary.org