SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सिंघाणजल्लपारिद्वावणियासमिए) उच्चारः-पुरीषं प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं , सिवानो-नासिकानिर्गतं | वीरस्य साश्लेष्म, जल्लो-देहमल: एतेषां यत् परिष्ठापनं-त्यागस्तत्र समितः-सावधान:, शुद्धस्थण्डिले परिष्ठापनात्, धुत्वे वर्णन एतच्च अन्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपि नामाखण्डनार्थमित्थं उक्तं, एवं (मणसमिए) मनसः सम्यक प्रवर्तकः (वयसमिए) वचसः सम्यक प्रवर्तकः ( कायसमिए) कायस्य सम्यक् प्रवर्तकः (मणगुत्ते) अशुभपरिणामानिवर्त्तकत्वात् मनसि गुप्तः (वयगुत्ते) एवं वचसि गुप्तः ( कायगुत्ते) काये गुप्तः (गुत्ते गुतिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः (गुत्तबंभयारी) गुप्तं-वसत्यादिनववृत्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोभे) क्रोधरहितः मानरहितः मायारहितःलोभरहितः (संते) शान्तोऽन्तवृत्त्या ( पसंते) प्रशान्तो बहिवृत्त्या (उवसंते) उपशान्त:-अ-12 न्तबहिश्चोभयतः शान्तः, अत एव (परिनिव्वुडे ) परिनिर्वृतः-सर्वसन्तापवर्जितः (अणासवे) अनाश्रवः-15 पापकर्मबन्धरहितः हिंसाद्याश्रवद्वारविरतेः (अममे ) ममत्वरहितः (अकिंचणे) अकिञ्चन:, किञ्चनं-द्रव्यादि। तेन रहितः (छिन्नगंथे) छिन्न:-त्यक्तो हिरण्यादिग्रन्थो येन स तथा (निरुवलेवे) निरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसम्भवो,भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैढयति-(कंसपाइव मुक्कतोए) कांस्यपात्रींव मुक्तं तोयमिव तोय-लेहो येन स तथा,यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् १ साधिकमासाधिकाद् वर्षादूर्व वस्राद्यभावेऽपि करचरणादिपरावर्चे चतुर्थ्याः स्थण्डिलादिभावे चान्त्यायाः समितेः सद्भावः त एव (पतोऽन्नईत्या (अकोहे अमन्दियः (गुल यसः (काय सम्यक माना Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy