SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कीलकर्षण खरूप कल्प.सुबो- |परस्परं लग्नाग्रे, अग्रच्छेदनाच अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपा-1 परसर व्या०६ र्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातः, ततः प्रभुमध्यमापापायां वीरसाधु गतः, तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थं आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स ॥१०७|| वणिक् तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटि-1 ४स्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्र देवकुलमपि कारितं लोक, प्रभुश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टः कालचक्रं | उत्कृष्टेषूत्कृष्टः कर्णकीलककर्षणं, इति उपसर्गाः। एतान् सर्वान् सम्यक् सहते इत्याद्युक्तमेव ॥ | (तए णं समणे भगवं महावीरे) यत एवं परीषहान् सहते ततः 'णं' वाक्यालङ्कारे श्रमणो भगवान् |महावीरः (अणगारे जाए) अनगारो जातः, किंविशिष्टः ? (इरिआसमिए) ई-गमनागमनं तत्र समित:सम्यक प्रवृत्तिमान (भासासमिए) भाषा-भाषणं तत्र सम्यक्प्रवृत्तिमान् (एसणासमिए) एषणायांद्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे सम्यकप्रवृत्तिमान् (आयाणभंडमत्तनिक्खेवणासमिए) आदाने-ग्रहणे ॥१०७|| | उपकरणारिति ज्ञेयं, भाण्डमात्रायाः-वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य-वस्त्रादेम॒न्मयभाजनस्य वा,मात्रस्य च-पात्रविशेषस्य यन्निक्षेपणं-मोचनं च तत्र समितः प्रत्युपेक्ष्य प्रमाय॑ मोचनात् (उच्चारपासवणखेल S२८ JainEducation inse For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy