________________
कीलकर्षण
खरूप
कल्प.सुबो-
|परस्परं लग्नाग्रे, अग्रच्छेदनाच अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोस्त्रपुप्रक्षेपेण त्रिपृष्ठभवे उपा-1
परसर व्या०६
र्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातः, ततः प्रभुमध्यमापापायां वीरसाधु
गतः, तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थं आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् , पश्चात् स ॥१०७||
वणिक् तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटि-1 ४स्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्र देवकुलमपि कारितं लोक, प्रभुश्च संरोहिण्या
औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टः कालचक्रं | उत्कृष्टेषूत्कृष्टः कर्णकीलककर्षणं, इति उपसर्गाः। एतान् सर्वान् सम्यक् सहते इत्याद्युक्तमेव ॥ | (तए णं समणे भगवं महावीरे) यत एवं परीषहान् सहते ततः 'णं' वाक्यालङ्कारे श्रमणो भगवान् |महावीरः (अणगारे जाए) अनगारो जातः, किंविशिष्टः ? (इरिआसमिए) ई-गमनागमनं तत्र समित:सम्यक प्रवृत्तिमान (भासासमिए) भाषा-भाषणं तत्र सम्यक्प्रवृत्तिमान् (एसणासमिए) एषणायांद्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे सम्यकप्रवृत्तिमान् (आयाणभंडमत्तनिक्खेवणासमिए) आदाने-ग्रहणे
॥१०७|| | उपकरणारिति ज्ञेयं, भाण्डमात्रायाः-वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य-वस्त्रादेम॒न्मयभाजनस्य वा,मात्रस्य च-पात्रविशेषस्य यन्निक्षेपणं-मोचनं च तत्र समितः प्रत्युपेक्ष्य प्रमाय॑ मोचनात् (उच्चारपासवणखेल
S२८
JainEducation inse
For Private Personel Use Only