SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०६ ॥१०५|| अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसां कृतवान् , तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सुरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्र प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार, यया पसगो: पूर्णाक्षिकर्णादिविवरः स्वामी निरुच्छासोऽभूत् १ ततो वज्रतुण्डपिपीलीकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः प्रविशन्ति अन्यतो निर्यान्ति २ तथा वज्रतुण्डा उद्देशाः ३ तीक्ष्णतुण्डा घृतेलिकाः ४ वृश्चिकाः ५ नकुलाः ६ सपा ७ मूषकाश्च ८ भक्षणादिना, तथा हस्तिनः ९ हस्तिन्यश्च १० शुण्डाघातचरणमईनादिना पिशाचोऽहादृहासादिना ११ व्याघ्रो दंष्ट्रानखविदारणादिना १२ ततः सिद्धार्थत्रिशले करुणाविलापादिना १३ उपसर्गयन्ति, ततः स्कन्धावारविकुर्वणा, तत्र च जनाः प्रभुचरणयोमध्येऽग्नि प्रज्वाल्य स्थालीमुपस्थाप्य पचन्ति १४ ततश्चण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति ते च मुखैर्भक्षयन्ति १५ ततः खरवातः पर्वतानपि कम्पयन् प्रभुं उत्क्षिप्य उत्क्षिप्य पातयति १६ ततः कलिकावातश्चक्रवद् भ्रमयति १७% ततो येन मुक्तेन मेरुचूलापि चूर्णीस्यात्तादृशं सहस्रभारप्रमाणं चक्रं मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः १८ । ततः प्रभातं विकृत्य वक्ति-देवार्य ! अद्यापि किं तिष्ठसि!,स्वामी ज्ञानेन रातिं वेत्ति (१९) ततो देवद्धि विकुळ : २५ वृणीष्व महर्षे ! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गनाहावभावादिभिः उपसगर्यन्ति २०, एवं एकस्यां रात्रौ विंशत्या उपसर्गस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः-चलं जगध्वंसन-19 रक्षणक्षम, कृपा च सा सङ्गमके कृताऽऽगसि । इतीव सञ्चिन्त्य विमुच्य मानसं ,रुषेव रोषस्तव नाथ ! निर्ययौ २८ Jain Education For Private Personel Use Only law.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy