________________
कल्प.सुबोव्या०६
॥१०४॥
तिः
तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनौ निरुपसर्गो विह-सप्तम्यष्टमीतवान्, तत आलम्भिकायां सप्तमवर्षासु (७) चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे नवम्यश्चतुवासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ,मोस्यः तिकुहितश्च लोकैः, ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा लजीवोत्पतस्थौ, ततो लोकैः कुट्टितश्च, द्वयोरपि स्थानयोमुनिरिति कृत्वा मुक्तः, ततःक्रमात्प्रभुः उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितो, यथा-तत्तिल्लो विहिराया जणे विदूरेऽवि जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स बिइज्जयं देइ ॥१॥ ततस्तैः कुदृयित्वा वंशजाल्यां प्रक्षिप्तः स्वामिच्छत्रिधरत्वात् मुक्तश्च, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं (८) अकरोत् चातुर्मासिकतपश्च,K बहिः पारणांच कृत्वा ततो वज्रभूम्यां बहव उपसर्गा इति कृत्वा नवमं वर्षारानं (९) तत्र कृतवान् चतुर्मासिक-18 तपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच नवमं वर्षारात्रं अनियतं अकार्षीत्, ततः कूर्मग्राम गच्छन् मार्गे तिलस्तम्बं दृष्ट्रा अयं निष्पत्स्यते न वेति गोशालः प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा
२५ मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तम्ब उत्पाट्य एकान्ते मुमोच,
||१०४॥ ततः सन्निहितव्यन्तरैमा प्रभुवचोऽन्यथा भवत्विति वृष्टिश्चक्रे, गोखुरेण च आभूमौ स तिलस्तम्बः स्थिरीब१विधिराजो दक्षो यत् विदूरेऽपि जने यस्मिन् यत्र वसति सति । यद् यस्य भवति योग्यं तत्तस्य द्वितीयकं ददाति ॥१॥
Jain Education
ITAL
For Private & Personel Use Only
INgaw.jainelibrary.org