________________
तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः स्वामिनो मार्ग द्वौ चौरयो चौरौ अपशकुनधिया असिं उत्पाट्य हन्तुं धाविती, दत्तोपयोगेन शक्रेण च वज्रेण हतौ, ततः स्वामी भद्रिकापुर्या अयस्कारवर्षा (५)श्चतुर्मासीक्षपणपारणां च बहिः कृत्वा.क्रमात्तम्बालग्रामं गतः, तत्र पार्श्वसन्तानीयो बहुशिष्यपरि
स्य व्यन्तवृत्तो नन्दिषेणनामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्या आरक्षकपुत्रेण भल्लया हतो जातावधिः स्वर्जगाम, शेषं च
चिोपस
र्गाः पञ्चमी गोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कूपिकसन्निवेशं गतस्तत्र चारिकशङ्कया गृहीतः, पार्थान्तेवा
षष्ठी च चसिनीभ्यां परिवाजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाला स्वामितः पृथगभूतोऽन्यस्मिन् ।
तुमासी मार्गे गच्छन् पञ्चशतचोरैर्मातुल मातुल इति कृत्वा स्कन्धोपरि आरुह्य वाहितःखिन्नोऽचिन्तयत्-स्वामिनैव सार्द्ध वरं इति, स्वामिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्र एकोऽयस्कारः षण्मासी यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यौदाय शालायां आगतः, स्वामिनं निरीक्ष्य अमङ्गलमिति बुद्ध्या घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी ग्रामाकसन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमानं चक्रे, ततः शालिशीर्षे ग्रामे उद्याने प्रतिभास्थस्य खामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुस्सहं शीतोपसर्ग चक्रे, प्रभुं च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकावधिरुत्पन्नः।ततः स्वामी भद्रिकायां षष्ठवर्षासु (६)चतुर्मासतपो विविधानभिग्रहांश्च अकरोत् ,
मानिता अन्तःपुरी मृत्वा व्यस्तुतिं चकार, प्रभोश्च त सविधानभिग्रहांश्च अकर
Jain Education
L
e
al
For Private & Personel Use Only
Villaw.jainelibrary.org