SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ CoCGट कल्प-सुबोतत्र सिद्धार्थेन गोशालाय प्रोक्तं-यत् अद्यत्वं मनुष्यमांसं भोक्ष्यसे,ततःसोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै गोशालय व्या०६ |बभ्राम, तत्र च पितृदत्तो वणिक् तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिकशिवदत्तेनोक्तोऽपत्यजी- मांसभक्षणं वनोपायो-यत् तस्य मृतबालकस्य मांसं पायसेन विमिश्रं कस्यचिंद्रिक्षोदेयं, तया च तेनैव विधिना गोशालाय बलदेवमू॥१०३॥ दत्तं गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातखरूपस्तद्भक्षयित्वा भगवत्समीपमोगतः,तिसाहाय्यं सिद्धार्थेन यथास्थिते उक्ते वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् । ततः खामी बहिदरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः, ॥ ततः स्वामी आवतंग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्त रिपत्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूर्तिरेव बाहुना लाङ्गुलं उत्पाव्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपेभोज्यं पच्यमानं दृष्ट्वा गोशालः पुन:पुनःन्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः,अने २५ नापिरुष्टेन स्वामिनाना स मण्डपोज्वालितः, ततःप्रभुः कलम्बुकासन्निवेशं गतस्तत्र मेघकालहस्तिनामानी हो। ॥१०३॥ भ्रातरी, तत्र कालहस्तिना उपसर्गितो,मेघेनोपलक्ष्य क्षमिता,ततःखामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप, २८ Jnin Education For Private Personel Use Only wow.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy