________________
CoCGट
कल्प-सुबोतत्र सिद्धार्थेन गोशालाय प्रोक्तं-यत् अद्यत्वं मनुष्यमांसं भोक्ष्यसे,ततःसोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै
गोशालय व्या०६
|बभ्राम, तत्र च पितृदत्तो वणिक् तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिकशिवदत्तेनोक्तोऽपत्यजी- मांसभक्षणं
वनोपायो-यत् तस्य मृतबालकस्य मांसं पायसेन विमिश्रं कस्यचिंद्रिक्षोदेयं, तया च तेनैव विधिना गोशालाय बलदेवमू॥१०३॥
दत्तं गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातखरूपस्तद्भक्षयित्वा भगवत्समीपमोगतः,तिसाहाय्यं सिद्धार्थेन यथास्थिते उक्ते वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् । ततः खामी बहिदरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया
स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः, ॥ ततः स्वामी आवतंग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्त
रिपत्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूर्तिरेव बाहुना लाङ्गुलं उत्पाव्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपेभोज्यं पच्यमानं दृष्ट्वा गोशालः पुन:पुनःन्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः,अने
२५ नापिरुष्टेन स्वामिनाना स मण्डपोज्वालितः, ततःप्रभुः कलम्बुकासन्निवेशं गतस्तत्र मेघकालहस्तिनामानी हो।
॥१०३॥ भ्रातरी, तत्र कालहस्तिना उपसर्गितो,मेघेनोपलक्ष्य क्षमिता,ततःखामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप,
२८
Jnin Education
For Private Personel Use Only
wow.jainelibrary.org