________________
कल्प. सुबो
व्या० ६
॥१०१॥
Jain Education
भूव, स च प्रभुं प्रतिमास्यं विलोक्य कुधा ज्वलन् सूर्य दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच मुक्तत्वा च मा पतनयं मां आक्रमतु इत्यपसरति, तथापि भगवांस्तथैव तस्थौ, ततो भृशं क्रुद्धो भगवन्तं दर्दश, तथापि भगवन्तं अव्याकुलमेव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा " बुज्झ बुज्झ चंडकोसिआ ! ” इति भगवद्वचनं च समाकर्ण्य जातजातिस्मृतिः प्रभुं तिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धृत इत्यादि मनसा विचिन्तयन् प्रपन्नानशनः पक्षं यावद्विले तुण्डं प्रक्षिप्य स्थितो, घृतादिविक्रायिकाभिः घृतादिच्छटाभिः पूजितो घृतगन्धागतपीपिलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तो मृत्वा सहस्रारे सुरो बभूव, प्रभुरपि अन्यत्र विजहार । उत्तरवाचालायां नागसेनः स्वामिनं क्षीरेण प्रतिलम्भितवान् पञ्च दिव्यानि जातानि ततः श्वेताम्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान् ततः सुरभिपुरं गच्छन्तं | स्वामिनं पञ्चभी रथैर्नैयका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानद्युत्तारे सिद्धयात्रो | नाविको लोकान् नावमारोहयति, भगवानपि तां नावमारूढः, तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगी - अर्थास्माकं मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् सङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजी व सुदंष्ट्रदेवकृतं नौमज्जनादिकं विघ्नं कैम्बलशम्बलनामानौ नागकुमारौ आगत्य निवारितवन्तौ । तयोश्चोत्पत्तिरेवं- मथुरायां साधुदासीजिनदासौ दम्पती परमश्रा| वकौ पञ्चमत्रते सर्वथा चतुष्पद्प्रत्याख्यानं चक्रतुः, तत्र चैका आभीरी स्वकीयं गोरसं आनीय साधुदास्यै
For Private & Personal Use Only
नौरक्षा क स्वलशम्बलोत्पत्तिश्च
२०
२५
॥१०१॥
२८
w.jainelibrary.org