________________
श्रीकल्पस
कल्प.सुबो-४ तामतीक्ष्णवुद्धिरपि । यदुपदिशन्ति त एव, हि शुभे यथाशक्ति यतनीयम् ॥५॥ अत्र हि पूर्व नवकल्पविहार
| कल्पभेदाः व्या० क्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आन
न्दपुरे सभासमक्षं वाचनादनु सङ्घसमक्षं पञ्चभिर्दिवसैनवभिः क्षणैः श्रीकल्पसूत्रं वाचयन्ति । तत्र कल्प॥१॥
शब्देन साधूनां आचारः कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा-आचेलक्कु १ देसिअ२ सिज्जायर ३ रायपिंड ४ किइकम्मे वय ६जिट्ट ७ पडिक्कमणे,८ मासं ९ पज्जोसणाकप्पे १०॥१॥ व्याख्या-'आचेल
'मिति न विद्यते चेलं-वस्त्रं यस्य सोऽचेलकस्तस्य भाव आचेलक्यं, विमतवस्त्रत्वं इत्यर्थः, तच्च तीर्थेश्वराना-16 श्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यांपगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण चतुर्विशतेरपिजिनानां शक्रोपनीतदेवदूष्यांपगमे अचेलकत्वं उक्तं तश्चिन्त्यम्, 'उसमेणं अरहा कोसलिए संवच्छरसाहिअं चीवरधारी होत्य'त्ति जम्बूद्वीपप्रज्ञप्तिवचनात् 'सको अ लक्खमुलं सुरदूसं | - १ अष्टौ शेषमासभवा एकश्चातुर्मासिकः, अभिवर्धिताधिकमासस्याविवक्षा । २ वक्खाणं पुरिसपुरओ अजा । कुवंति जत्थ मेरा नडपेडगसंनिहा जाणे ॥१॥ति संबोधप्रकरणवचनात् न साध्व्या व्याख्यानमात्रस्याप्यधिकारः पुरुषाणां पुरतः, न चौल्पज्ञानाः साधवः पठन्ति पाइँ तासां न च ते ता वन्दंते, पुरुषोत्तमत्वं त्वत्रापि । ३ अणागयं पंचरत्तं कडिजईत्यावश्यकाद्युक्तेः । ४ असंतचेला य तित्थयरा सब्बे (पञ्चकल्पभायं) असत्स्वेव चेलेषु सर्वे जिना अचेला इत्यर्थः ।। ऋषभः अर्हन् कौशलिकः संवत्सरं साधिकं चीवरधारी अभवत् इति। शक्रश्च लक्षमूल्यं सुरदूष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं सदापि शेषाणां तस्य स्थितिः॥१॥
योः शक्राप सोऽचेलकरामणे, ८ मा वास्तव्यथा
Jain Education Intematonai
For Private Personel Use Only
www.jainelibrary.org