SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ DDECE श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे श्रीविनयविजयोपाध्यायरचितसुबोधिकाख्यवृत्तियुतंश्रुतकेवलिश्रीभद्रबाहुखामिप्रणीतं श्रीकल्पसूत्रम् । अपश्चिमपूर्वभृत्सकलसिद्धान्तोद्धारकेभ्यः श्रीदेवर्द्धिगणिक्षमाश्रमणेभ्यो नमः ।। | णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सबसाहूणं, एसो ५ पंचणमुक्कारो, सबपावप्पणासणो । मंगलाणं च सवेसिं, पढम हवइ मंगलं ॥ १॥ पुरिमचरिमाण | कप्पो, मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिणगणहराइथेरावलि चरित्तं ॥१॥ प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥१॥ यद्यपि बह्वयष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः। तदपि मायं यत्नः फलेग्रहिः स्वल्पमतिबोधात् ॥ २॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बयः। तदपि महीगृहगाना, प्रदीपिकैवोपकुरुते द्राक् ॥३॥ नास्यामर्थविशेषो. न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या.वितन्यते बालयोधाय ॥४॥ हास्यो न स्यां सद्भिः कुर्वन्ने यस्कर श्रीजगदीश्वरम् । द्वाप मापं यत्नः फलेग्रहिः कुरुते द्राक ॥ कल्प. सु. १ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy