________________
पसः
ढानि, तथोक्तं-धवलु विसूरह सामि! अहं गरुआं भर पिक्खेविहां किं न जुत्तो दुहिं धुरिहिं खंड्य दुन्नि शूलपाण्युकरेविस तथाविधेन पराक्रमेण त्रुटितसन्धिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन | क्यमानग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्त्वा स तत्र मुक्तः, प्राममुख्यैश्च न काचिच्चिन्ता कृता, स च क्षुत्तुड्वाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो जातः, तेन प्रारभक्व्यतिकरस्मरणाजातकोपेनं तत्र मारीकरणेन अनेक जना मारिताः, कियतां च संस्कारो भवतीति तथैव मुक्तानां मृतकानां अस्थिनिकरैः स ग्रामः 'अस्थिकलाम' इति प्रसिद्धो बभूव, ततश्च अवशिष्टलोकाराधितेन तेन प्रत्यक्षीभूय स्वप्रासादः स्वप्र-% तिमा च कारिता, तत्र जनाः प्रत्यहं पूजांकुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चैत्ये समागतः, दुष्टोऽयं रात्री स्वचैत्ये स्थितं व्यापादयतीति जनैार्यमाणोऽपि तत्रैव रात्री स्थितः, तेन च भगवतः क्षोभाय भूमेहेंदकरोड हहासः कृतः, ततो हस्तिरूपं ततः सर्परूपं ततः पिशाचरूपं च विकृत्य दुस्सहा उपसर्गाः कृताः, भगवास्तु मनागपिन क्षुभितः, तत एकैकाऽपि या अन्यजीवितोपहा तथाविधाः शिरः१कर्णश्नासिकाश्चक्षुर्दन्त५पृष्ठनिखलक्षणेष्वङ्गेषु विविधा वेदना प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्यस प्रतिकुद्धः, अस्मिन्नवसरेच स सिद्धार्थः समागत्योवाच-भो निर्भाग्य ! दुर्लक्षण! शूलपाणे! किमेतदांचरितं ? यत्सुरेन्द्रपूज्यस्य भगवत आशातना कृता, यदि शक्रो ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनीतः सन्नधिकं भगवन्तं पूज-1 १ धवलो विषीदति स्वामिन् ! अहं गुरुं भारं प्रक्षिप्य । अहं किं न योजितो द्वयोधुरोः खण्डे द्वे कृत्वा ।। १ ।।
Jain Education
to
anal
For Private Personel Use Only
N
w
.jainelibrary.org
LNN