SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोम्या०६ ॥९९॥ धवलं गोदुग्धसहोदरं नेतुः ॥१॥ इत्यादीयपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं उपसर्वसहशक्यानि? इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः खस्थानं ययौ, सामुद्रिकोऽपितं सू. ११८ प्रमुदितः खदेशं गतः, प्रभुरप्यन्यत्र विजहार ॥ (१९७)॥ शूलपाण्यु| (समणे भगवं महावीरे) श्रमणो भगवान महावीरः (साइरेगाई दुवालस वासाई) सातिरेकाणि द्वादश पसर्गः वर्षाणि यावत् (निचं वोसहकाए) नित्यं-दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः परिकर्मणावर्जनात् (चियत्तदेहे) त्यक्तदेहः परीषहसहनात्, एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पजंति) ये केचित् उपसर्गा उत्पद्यन्ते, (तंजहा) तद्यथा-(दिवा वा) दिव्याः-देवकृताः (माणुस्सा वा) मानुष्याः-मनुष्यकृताः (तिरिक्खजोणिआ वा) तैर्यग्योनिका:-तिर्यककृताः (अणुलोमा वा) अनुकूला:-भोगार्थ प्रार्थनादिकाः (पडिलोमा वा) प्रतिकूला:-प्रतिलोमाः ताडनादिकाः (ते उप्पन्ने सम्मं सहइ) तान् उत्पन्नान् सम्यक सहते, भयाभावेन (खमइ) क्षमते, क्रोधाभावेन (तितिक्खह) तितिक्षते, दैन्याकरणेन (अहियासेइ) अध्यासयति, निश्चलतया ॥(११८)॥ तत्र देवादिकृतोपसर्गसहनं यथा-खामी प्रथमचतुर्मासकं मोराकसन्निवे-12 शादांगत्य शूलपाणियक्षचैत्ये स्थितः, सच यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत्, तस्य च नदी उत्तरता २५ शकटपञ्चशती पङ्के निमना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा यदि ममैव खण्डद्वयं ॥१९॥ विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियूं Jain Education les For Private & Personel Use Only Gilw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy