________________
पुष्पाय समृद्धिदानं
निवेदिते सोऽप्युवाच-याहि भो ब्राह्मण ! तमेव प्रभुं अनुगच्छ, स हि निर्ममः करुणाम्भोधिर्दितीयं अपि अर्द्ध दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव तस्य दीनारलक्षं मूल्यं भविष्यति, तेन च अर्धमध विभक्तेन द्वयोरप्यावयोदरियं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुन: प्रभुपार्श्वमांगतो लज्जया प्रार्थयितुं अशक्तो वर्ष यावत् पृष्ठे बभ्राम, ततश्च स्वयं पतितं तदध गृहीत्वा जगाम, तदेवं भगवता सवस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्ष यावद्वस्त्रं खीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां पात्रेण कृतवान् , ततः परं तु यावज्जीवं अचेलकः पाणिपात्रश्चाभूत् । एवं च विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाकर्दमप्रतिबिम्बितासु पदपडिषु चक्रध्वजाङ्कशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिक-1 |श्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति तद् गत्वाऽस्य सेवां करोमि यथा मम महानुदयो भवतीति त्वरित पदानुसारेण भगवत्पार्धमागतो, भगवन्तं निरीक्ष्य दध्यौ-अहो मया वृथैव महता कष्टेन सामुद्रिकं अधीतं, यदि ईदृगलक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्रं तत्रागत्य भगवन्तं अभिवन्द्य पुष्पं उवाच-भो भो सामुद्रिक ! मा विषीद सत्यमेवैतत्तव शास्त्रं यद॑यं अनेन लक्षणेन जगत्रयस्यापि पूज्यः सुरासुराणामपि स्वामी सर्वोत्तमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किञ्च-कायः खेदमलामयविवर्जितः श्वासवायुरपि सुरभिः। रुधिरामिषमपि
U
-
Jain Education
For Private & Personel Use Only
N
w.jainelibrary.org