________________
कल्प.सुबोव्या०६
॥९८॥
दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत्, तत्रापि निभाग्यत्वात् किञ्चिदप्राप्य गृहमागतो भार्य-18 विप्राय - या तर्जितो-रे अभाग्यशेखर ! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना 8 खदानम् पुनर्निर्धनः समागतो, याहि दूरं मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जङ्गमं कल्पतरं याचख यथा तव दारियं हरति, यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः । शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः॥१॥ इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमोगत्य विज्ञपयामास-प्रभो! त्वं जगदुपकारी विश्वस्यापि त्वया दारियं निर्मूलितं अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाभूवं, तत्रापि-किं किं न कयं? को को न पत्थिओ? कह कह न नामिअंसीसं? । दुभरउअरस्स कए, किं न कयं न कायव्वं? ॥१॥ तथापि भ्रमता मया न किञ्चित् प्राप्त, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्त्वामेव जगद्वाञ्छितदायकं शरणायोपेतोऽस्मि, तव च विश्वदारियहरस्य मदारियहरणं कियन्मानं?, यतः-संपूरिताशेषमहीतलस्य, पयोधरस्याद्भुतशक्तिभाजः । किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपि नूनम् ? ॥१॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदृष्यवस्त्रस्य अर्द्ध दत्तं, इदं च तादृग्दानदायिनोऽपि भगवतो निष्प्रयोजनस्यापि वस्त्रस्य यदर्द्धदानं तत् भगवत्सन्ततेर्वस्त्रपात्रेषु मूच्छा सूचयति इति केचित् १ प्रथमं विप्रकुलोत्पन्नत्वं सूचयतीत्यपरे २ ब्राह्मणस्तु तदई गृहीत्वा दशाञ्चलकृते तुन्नवायस्यादर्शयत्, विप्रेण तस्याग्रे सकले व्यतिकरे | १ किं किं न कृतं कः को न प्रार्थितः क क न नामितं शीर्ष । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ॥ १॥
coceeeeeeeeeeeeeeeeee
Jain Education Internal
For Private & Personel Use Only
AMRhinelibrary.org
स