SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ार्थ तत्रागत; आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यै-अभिग्रहाः स्तापसैः स्वस्खकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशङ्क खादन्ति, ततः कुटीरखामिना कुलपतेः पञ्चअचेल| पुरतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तं उवाच-हे वर्द्धमान ! पक्षिणोऽपि खनीडरक्षणे दक्षा भवन्ति, कतादि मू. त्वं तावत् राजपुत्रोऽपि खं आश्रयं रक्षितुं अशक्तोऽसि ?, ततः प्रभुमयि सति एषां अप्रीतिरिति विचिन्त्याषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पश्च अभिग्रहान् अभिगृह्य अस्थिकग्राम प्रति प्रस्थितः, अभिग्रहाश्चेमे-नाप्रीतिमद्गृहे वासः १, स्थेयं प्रतिमया सह २।न गेहिविनयः कार्यों ३, मौन ४ पाणी च भोजनम् ५॥१॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (संवच्छरं साहियं । मासं) साधिकमासाधिकसंवत्सरं यावत् (चीवरधारी हुत्था) चीवरधारी अभूत् (तेणं परं अचेलए) तेन परंततः ऊर्ध्व-साधिकमासाधिकवर्षांदूवं च अचेलकः (पाणिपडिग्गहिए) पाणिपतद्ग्रहः-करपात्रश्चाभवत्। तत्र अचेलकभवनं चैवं-साधिकमासाधिकसंवत्सरादूर्ध्व विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कण्टके विलग्य देवदूष्याई पतिते सति भगवान सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति केचित् १ स्थण्डिलेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये २ अस्मत्सन्ततेर्वस्त्रपात्रं सुलभं दुर्लभं वा भावीति विलोकनार्थ | | इत्यपरे ३, वृद्धास्तु कण्टके वस्त्रविलगनात् खशासनं कण्टकबहुलं भविष्यतीति ४ विज्ञाय निर्लोभत्वात् तद्वस्त्रार्द्ध Sन जग्राहेति, ततः पितुर्मित्रेण ब्राह्मणेन गृहीतं, अर्द्ध तु तस्यैव पूर्व प्रभुणा दत्तं अभूत्, तच्चैवं-स हि पूर्व १४ सवत (चीवरक्षक (पाणिवहरन दलित, ममत्वा भावीति तस्यावा Jain Education in For Private & Personel Use Only Hearjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy