________________
कल्पासपो-कित लग्न, वृषास्तु रात्रिशेषे खयमेव प्रभुपाचं आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो ! जानताऽपि सिद्धार्थव्या०६
अन समयां रात्रि अहं भ्रामित इति कोपात् सेल्हकमुत्पाव्य प्रहां धावितः, इतश्च शक्रस्तं वृत्तान्तं अव-स्थापनं पा
धिना ज्ञात्वा गोपं शिक्षितवान् । अथ तत्र शक्रः प्रभुं विज्ञपयामास-प्रभो ! तवोपसगा भूयांसः सन्ति ततोरणके पश्च॥९७॥
द्वादशवर्षी यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीद्-देवेन्द्र ! कदाप्येतन्न भूतं न भवति | दिव्यानि न भविष्यति च यत् कस्यचिद्देवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्कराः केवलज्ञानं उत्पादयन्ति, किन्तु खपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वस्रयं व्यन्तरं । वैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् । ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया सपा-I त्रो धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमानेन चकार, तदा च चेलोत्क्षेपः । गन्धोदकवृष्टिः
दुन्दुभिनादः ३ अहो दानमहो दानमित्युद्घोषणा ४ वसुधारावृष्टि श्चेति पञ्च दिव्यानि प्रादुर्भूतानि, एषु वसुधाराखरूपं चेदं- अद्धत्तेरस कोडी उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरस लक्खा जहनिआ होइ वसुहारा॥१॥" ततः प्रभुर्विहरन् मोराकसन्निवेशे दूइज्जन्ततापसाश्रमे गतः, तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणाऽपि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रि तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार, अष्टौ मासान् विहृत्य पुनर्व
१ अर्धत्रयोदश कोट्य उत्कर्षा तत्र भवति वसुधारा । अर्धत्रयोदश लक्षा- जघन्यिका भवति वसुधारा ॥३॥
॥
७
॥
Jain Education
For Private & Personal Use Only
1COw.jainelibrary.org